पृष्ठम्:भरतकोशः-२.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ -रागः महः मेलकर्ता शुद्धौ सगौ सभी शुद्धौ पतादिगौ मसौ पुनः । त्रिभृतिरस्यान्निषादोऽपि मल्ह्रस्यापि मेलनम् ।। चैत्रांशमह्न्यासः षङ्जपत्रमवर्जितः । मल्हारो गीयते प्रातर्नानविद्याविशारदैः । श्रीकण्ठः मल्हारी सपहीना स्यात् धत्या चोपुजामता।। धन्नयेति प्रहशन्यासेषु धैवतः। उपजेति उपराजानां -रागः मल्हारोऽप्यथ गान्धारवर्जितष्घडवः पुनः । निषादफुरितदशेषे मल्हारीवद्भवेदिह ॥ -मेलरागः ( मालवगौलमेलः ) पत्रयेण युता प्रातर्मल्हारी रिविवर्जिता । वृषस्वपि विशेषेण प्रगेया सुखदायिनी ।। श्रीकः पांशन्यासग्रहा मुक्तमध्यमा गविवर्जिता । शृङ्गारे सा प्रयोक्तव्या सह्यैन्धाल्युपाङ्ग । -अङ्गरागः ( वीणायां बदनक्रमः । वैवर्त प्रहमास्थाय तत्परं तु विळम्बयेत्। पुनः स्थायिखरं स्पृष्टा द्वितीये च स्वरं स्पृशेत् । स्थायिनं प्राक् तृतीयं च धरमीषद्विलम्बयेत् । आरुह्य च प्रहादियं द्वौ तृतीयं विलम्बयेत् । तदधल्यं स्थक्षेमाद्विद्वरुह्य ततः क्रमात् । यूट् स्वरान् महांश्च त्रीन् पुनश्च स्थायिनं पृशेत् । इक्तं स्वरं तत्परं च स्थायिनि न्यस्यते यदा । तदा सञ्जायते रागो मल्हाराख्यो मनोहरः। रागस्यैतस्य लक्ष्ये तु लक्ष्यते पञ्चमो ग्रहः । महारिदेशी-रागः महारादुता देशी त्रिधा साधवियु सपा । मंदनः मल्हारीरागध्यानम् मृणालतन्वी पिककण्ठनादिनी गनच्छलेन स्मरति प्रियं स्वकम्। विपश्चिH०गृ०५ण6तमा मल्हारिका यौवनभारसन्नता अन्धाल्युपाहू मल्हारषड्जपञ्छमवर्जितः। धन्यासांशमहो मन्द्रगान्धारस्तारसप्तमः । मखुणम्-दर्शनम् मसृणं तत्तु विज्ञेयमनुरागकषायितम् ।। गमन्द्रः सपनिर्मुक्तो श्रद्दधन्यासधैवतः । मसृणं तु परिक्षेऽमनुसारणरञ्जितम् । अन्धाल्युन्नमल्हारो नितारः प्रावृषि भुश्रुतः भट्टमाधवः। मल्हाररागध्यानम् मदृणत–देशलास्याङ्गम् वीणातिवादः फलकण्ठनादः मुग्धा स्निग्धां यदा दृष्टि तनुते रसनिर्भराम् । फुरदब्जकर्णः । नृतहस्तनुगां नृत्ये तदा मसृणत भवेत् ।। काश्मीरचित्रवशरदिन्दुवक्तो मल्हारनामा नितरां विभाति । औझालः उघुर्गुरुः पूतं वा वृतापेक्षया मलयागुरूवात् तालप्रतारे मम्हारी-प्रथमरागः अदित्युच्यते विभाषान्धालिका तज्ञ मल्हारी मन्मध्यमा। पूतो गुरुर्लघुत्रैव मुद्दच्छब्देन कश्यते । पांशा स्याद्धीनगान्धरा शृङ्गारे ताडितवरा । मोक्षः ऍतश्चानुतस्मिन्नल्पशब्देन कथ्यते