पृष्ठम्:भरतकोशः-२.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयूरमणिः-मेलागः (टगैरवीमेलजन्यः) ( अा ) स र म प ध स (अव) स नि ध प म रि स आयतं कं परावृतं सांची दृष्टिरुदीरिता । चतुरस्रः करश्चारी ह्यर्धमण्डलसंज्ञका । यत्रेत्थं वर्तते नृत्तं मयूरललितमतम् अत्र आयतं स्थानम्। कं शिरः । गतिः अर्धमण्डली भूम्यां स्पृष्टतलौ मन्दं बाह्यतो भ्रमितौ द्रुतात्। यत्रान्ध्री गच्छतः पश्चात् सार्धमण्डलिका मता । करणम् आचरेद्वेवितौ हस्तावुरावाकुञ्च्य वृश्चिकम् । अहिं यत्र भ्रमरिकां विद्ध्यान्नर्तको यदि । तत्तथा करण प्रोक्तं मयूरललिताभिधम् ।

  • मयूरललितं नृते मयूरस्य तद्दिष्यते' इति ज्यांयनः ॥

मयूरवसन्तः—मेलरागः (मायामालवौलमेलजन्य ( आा) स रेि ग म ध नि ध स (अव) स ध प म रेि स -मेलरागः (गमनश्रममेलजन्यः) ( आ) स रेि ग म प ध नेि स (अव) स नि प ध नि ध प म रि म ग रेि ग स मयूरसारिणी-दशाक्षरछन्द मयूरसारी-मेलरागः (मायामालवौलमेलजन्थ ( आ ) स रि ग रि:म नि ध नि स (अव) स नेि प ध प म ग रेि स मयूरी-गति प्रपदाभ्यां बहिस्थित्वा कपित्थै हस्तयोर्वहन् । एकैकजानुचलनान्मयूरगतिरिष्यते अशोक गञ्ज ४७४ मरणम्-व्यभिचारिभाव व्याधिजमभिघातजं च । तन्नान्ब्रकृच्छूलदोषवैषम्यायगण्ड पिटकऽवरविचिकाभिरुत्पद्यते। तळचाधिप्रभवम्। अभिघातजं तु शस्राहिदंशविषपानश्वापद्गजतुरगरथपशुयानपातविनाशप्रभवम्। तव व्याधिजे-विषण्णगात्रव्यायताङ्गविचेष्टितनिमीलितानि यनहिकाश्वासोपेतानवेक्षितपरिजनाव्याक्ताक्षरकथनाद्योऽनु भावाः ! अभिघातजे-शास्रक्षतादिष्टवेिषपीतगजादिपतितश्वाँ पदहता: नानाप्रकारा अभिनेतव्याः । तत्र शस्रक्षते सहसा भूमि पतनवेपनस्फुरणाद्योऽभिनेयोः । अहेिदष्टविषपीतयोर्वेिषवेगो यथा-काश्यैवेपथुविदाः हिकाफेनस्कन्धभङ्गजडतामरणानि इत्यष्टौ विषवेगाः । प्रसिद्धमपि वक्तव्यं मरणं भूतपञ्चता विरहव्याधिदुष्कर्मविधिभ्यस्तस्य संभव जनताशोकविण्मूत्रस्तम्भनिश्चेष्टताद्य रोमाञ्चो मुखशेषश्च वैवण्यै चैव वेपथुः । हिका श्वासश्च सम्मोहः सप्रैता विषविक्रयाः।। इति मतान्तरं चित्राभिनय मरणं द्विविधं प्रोक्तं व्याधिजं चाभिधातजम्। रोगाधिक्येन जनितं मरणं व्याधिजं स्मृतम्। वियोगोद्रेकजनितै मरणं चाभिघातजम । मुखस्थाने मयूरं तु शिरसः पार्श्वभागके ।। पताकं दर्शयेचैव विघूची मरणे स्मृतम् । कण्ठस्थाने त्वर्धचन्द्रं बध्वा तु तदनन्तरम् पुरोभागे पाशहस्तरत्वभिघाते विधीयते। सर्वैः कृतैः प्रतीकरैः यदि नास्ति समागम । कामाझिना प्रदीप्ताया जायते मरणं ततः । मराला–देशीचारी नन्द्यावतें स्थितावली पाष्णिप्रपद्रेचितौ । पुरत: प्रस्तौ यत्र सा मरालाभिधीयते । भरुवसीमन्तः--मेलगः (चलनाटमेलजन्यः) ( आ) स म ग म प ध प स (अव) सं.नि ध प स नि ध प म ग रि स भरतः