पृष्ठम्:भरतकोशः-२.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनोवती-प्राकृते मात्रावृतम् चतुर्मात्रगण एकः पञ्चमात्रिक एक: गश्च । ४+५+ गन्= -धुवावृतम् (त्रयोदशाक्षरं छन्दः) यदि पञ्चमं हि स तृतीयनैधनं नवमं द्वितीयमपि तस्य तादृशाम् । चरणे गुरुणि यदि सातिपूर्षेि जलती बुधैर्निगदिता सा मनोवती । अवलंवेिऊण रयणीमुहे ससी अवलम्ब्य रजनीमुखं शी मनोवती भयार्तानां तपद्विजमन्त्रिणाम्। पञ्चपाण्योजसा चैषा चिन्ता पञ्चमरागजा । यस्मिन्सतं मनः पुंसां तान्येव ह्रियते पुनः। अन्येभ्यो यच हरति तन्मनोहरभुच्यते । क मनोहरः-मेलराग शुद्धमेलसमुद्भतः षङ्जादिः समनोहरः । अरोहे गरिमैस्त्यक्तः आन्दोलितपसान्वितः । धैवतं प्राप्य तस्माच सन्निवृतोऽत्र कम्पितः । पञ्चमात् षड्जमासाद्य निवृत्तो मध्यमं प्रति । तत्राप्यान्दोलितो गे च रौ च स्वस्थानशोभितः ॥ द्वितीयप्रहरोत्तरगेय गान्धारग्रामे नारदीयतान: निरिगामप ? शङ्कराभरणमेलजोऽयं राग तथा मध्यमवत्रं स्याद्वरोहे मनोहरे । मनोहरी-मेलरागः (खरहरप्रियामेललन्यः) ( आ ) स ग रेि ग म प ध स (अव) स ध प म ग रेि ग स ( आ) (अव) स ० ० ० ग म ० प ० ० ०नि स स नि ०.० ध प ० म ग ० ० ० स नन्यः ४७२ सुधावर्णचेलां सदायत्तलीलां सदानङ्गसान्निध्यसङ्गीतलेोलाम् । कटिन्यस्तहस्तां कुचाग्रान्यहस्तां मनोहारिणीं चिन्तयेऽहं शुभाङ्गीम्। मन्थरं तत्समाख्यातं यावछुतेिविकस्वरम् । यस्यामुपहासः स्यात्पुरोहितामात्यतापसादीनाम् । प्रारब्धानिर्वाहे सापि हेि मन्थुलिका भवति । क्षुद्रकथाशब्दे द्रष्टव्यम् । भन्दा-नासिका ईषच्छुसोछवासयुक्ता नासा मन्दोदिता बुधैः । चिन्तानिर्वेदयोशोके तौत्सुक्ये लियुज्यवे । भन्दारौलः-मेलरागः (मायामालवौलमेलजन्यः) ( आ ) स रेि म ग म प ध प नि स. ( अध) स नि ध प म रि म ग स मन्दारी-शगः (नामनारायणीमेलजन्यः ) (अ) स रेि ग म प नेि स (अव) स नि प म रेि ग रि स बृन्दावनान्तः प्रविलासलीलाम् इन्दीवराक्षीयुतनृत्तशीलां मन्दारगौलां मनसा स्मरामि । मन्दालीरागध्यानम् सेवन्तिकासुरभिदामविलोलकेशां सीमन्तिनीकरसमर्पितचारुवीणाम् । कूर्मासने निवसितां सुरशाखिमूले मन्दालिकां मनसि मे सततं स्मरामि ।