पृष्ठम्:भरतकोशः-२.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अबुलैः स्याञ्चतुश्चत्वारिंशताल सयूक्या अस्या अभिभकाशिनीति नामान्तरमस्ति लेिक्षाद्वयेनाधिकया मनुर्दण्डप्रमाणत ।। शीर्यप्रदेशतरत्यक्ता सार्धमङ्गलकद्वयम् । भवति सा तु नाम्ना निगदिता मनोक्षा । कुसुमगंधवाही-(नरग:) एकाङ्गुलं वस्तूरन्ध्र भवेन्नातिमुखाभिधम् । मुखरन्भ्रातारन्भ्रमङ्गलानि चतुर्दश मनोधर्मः-देशीयास्याङ्गम् कुम्भः अपूर्वभङ्गीरुचिरभङ्गोपाङ्गनोहरं : परित्यज्य भवेत्सार्धयवक्षितयसम्भितम्। मनोऽनुकूलया त्या रवि चोत्तरोत्तरभु । सप्ताश्च स्वररन्ध्राश्च तारन्भ्रमितानि च । यन्नृत्तं सम्भोधर्म इत्युतं नृत्सवेदिभिः कर्तव्यानि तद्न्यानि तेषामप्यन्तरं भवेत् । अङ्गुलत्रितयं पाद्न्यूनं षट् लिहिकाधिकम् । सम्मतं स्वस्तिकौ हस्तौ व्याधूनं विस्मया च दृक् । प्रत्येकै मिलितं तच सप्तानामन्तरालगम्। चतुरस्रा यत्र चारी मनोन्मथनामकम् । लिक्षाद्वयं यवयुगं यूकैिकाङ्गुलानि च । एकोनविंशतिर्मानं तथा रन्ध्राष्टकस्यतु। सम्मतं, स्थान । चतुरभ्रा, गतिः । अङ्गलानि च चत्वारि तथा वचतुष्टयम् । मनोरथः-लक्षणम् वंशस्य प्रान्तभागे तु सार्धमुहुलकद्वयम्। हृदयस्थस्य भावस्य सुश्लिष्टार्थप्रदर्शकम् । अवशिष्टं भवेन्मानं मनुवंशे समासतः। अन्वापदेशकथनैर्मनोरथ इति स्मृतः * अयं सर्वेषु वंशेषु परमः परिकीर्त्तित त्रिस्थानस्वरसंभूतेः साधकत्वात्पुरातनाः। यथ-णिगन्ध इति गाथायां (सप्तशती-५-६४) अञ्च वर्णालङ्कतिधात्वादिमूर्छनाद्यमनेकधा पादपमारोहलेव वृद्धविदग्धया कश्चिदुराश्यपुंझीसङ्गमोत्सुक्रः | स्वाभिप्रायोतनेन प्रबोध्यते । तत्प्रस्तुतमेवान्यदपदिश्यम्। अत वदन्ति वाद्यमेतस्मिन् वाद्यतत्वविशारदाः।। एवाप्रस्तुतप्रशैसा । सापि चात्रैवान्तर्भूता अनवःतस्मात्कृत्कारताररन्ध्रयोः -चतुर्दश। चतुर्दशाहुल हृदयस्थस्य वाक्यस्य गूढार्थस्य विभावकम् । न्तरत्वेन मनुवंश इत्युक्तम् । अन्यापदेशैः कथनं मनोरथ इति स्मृतम् ।। मनुष्यशीला-स्त्री आर्जवाभिरता नित्यं दक्षा क्षान्तिगुणान्विदा यथा-विकटनितस्बायाम्-नायिका-आह् अन्यास्वित्यादि विभक्ताङ्गी कृतज्ञा च गुरुदेवार्चने रता। अन्नात्मानमेव सुभनोलतात्वेनापदिशति । धर्मकामार्थनिरता वश्याऽहङ्कारवर्जिता । सुप्रिया सुशीला च भानुषं सत्त्वमश्रिता । मनोज्ञगमना-भुवावृत्तम् सजसंज्ञिता यदि वाणा भवन्ति चरणेषु चाकृतिसमुत्था। गुरु चान्यमेवयदि तां मनोझगमनां प्रवन्ति खलुनाम्ना॥ कमलाकरे भ्रमरातेि सुगन्धपो । भः

  • ४१

तारष७५ चतुर्थी श्रुति