पृष्ठम्:भरतकोशः-२.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्वाहस्याचतुर्दण्ड्यां मन्द्रस्थानं वृथा भवेत् । इत्याशाद्वैव मन्द्राख्यस्थानसाफल्यसिद्धये पक्वसारणिमार्गेऽयं वैर्णिकैः परिगृह्यते । पक्वसारणिमार्गस्तु लक्ष्यतामिति चेच्छूणु शुद्धमेलाख्यवीणायां पकवसारणि वत्र्मनि। ये गृह्यन्ते विकल्पेन तान्स्वरानभिदध्महे भन्द्रस्थानजुषां सप्तश्वराणां गणनाविधौ । आद्यतन्या ग्रहीतव्यास्त्वरास्सरिगमाभिधाः । चत्वार एव षड्जाद्याः पञ्चमादिर्नगृह्यते पक्रसारणिमार्गे तु तया तन्त्र्याऽऽद्यया पुनः । विकल्पेन ग्रहीतव्यः पञ्चमइशुद्धधैवत । अथ द्वितीयया मन्द्रपञ्चमस्वरयुक्तया ।। प्राह्याः पधनिनाभानस्त्वरा न सरिगादय पक्कसारणिमार्गे तु तया तन्त्र्या द्वितीयया । अपादेया विकल्पेन मध्यस्थानसमुद्भवाः षड्जश्शुद्धर्षभश्चैव शुद्धगान्धार इत्यपि । तन्या तृतीयया चाऽथ मध्यषड्जेन युक्तया । मध्यस्थानस्वराणां तु राणले सरिगाभिधाः । त्रय एव स्वरा ग्राह्या न पुनर्मध्यमाद्य पक्कसारणिमार्गे तु तया तन्त्र्या तृतीयया । शुद्धमध्यमसंज्ञश्च वराली मध्यमस्तथा पञ्चमश्रेति संग्राह्या विकल्लेन भ्रयस्वराः । मथ्यन्थानसमुदूता इत्यस्माभिर्विनिश्चितम् । शुद्धमेलाख्यवीणायां पक्कसारणि वत्मैनि ।। निर्वाहकाश्चतुर्दण्डूयास्वराः पञ्चदशैव तु अनुमन्द्रस्थयोर्धन्योस्थाने स्यान्मध्यषड्जकः । इत्येवं शुद्धमेलायां पक्षसारणि वादने । ये गृह्यन्ते विकल्पेन स्वरास्ते संप्रदर्शिताः ।। अथातो मध्यमेलाख्यवीणायांमभिदध्महे वादने पकसारण्या ये स्वरास्तान्विकल्पितान् । मन्द्रस्थानजुषां सप्तस्वराणां गणनाविधौ । आद्यतन्त्रिकया ग्राह्यास्वराः सरिगमाभिधाः ।। चत्वार एव न पुनः पश्वमाद्यास्तदुद्भवाः । पकसारणि मार्गे तु ते गृह्यन्ते विकल्पिताः ।। मन्द्रपञ्चमशोभिन्या तन्त्र्या चाथ द्वितीयया । पधनीति स्वरा ग्राह्यान्नयो न सरिगाद्यः । पकसारणि मार्गे तु ते गृह्यन्ते विकल्पिताः । ततश्च मध्यमेलायां पक्षसारणिवत्मैनेि ।। प्राह्यन्ते पक्षसारण्यां गाने दण्ड्यामिव स्पुटम् । कणोटान्ध्रतुरुष्कादिपद्गानेषु संग्रहम् । तारस्थानरिगादीनां कुर्वते खलुगाथका गाने च वादने चैव स्वराणामेकविंशातेः । विनियोगप्रकारस्तु विविच्य परिदर्शित लक्षितैवं मध्यमेलवीणा लक्ष्यानुसारतः ।। प्रियं प्रार्थयते मध्या रतिव्यायामकेलिषु। स्वयं पुनः प्रवर्तेतं सहते सुरतश्रमम् । सोपालम्भं वचो वक्ति सापराधे प्रिये मिथः।। मध्या संलक्ष्ययौवन तुल्यलज्जास्मरा ज्ञेया मोहान्तसुरतक्षमा । प्रेोद्यद्वितीयनवयौवनवर्तमाना तारुण्यपूणसकलातयवा तु मध्या । भन्दाक्षमन्मथविलासविमिश्ररभ्या मोहावसानमदनोत्सवभेद्योग्या । मध्योत्तरद्विरधरः-वीणायां धातु तारयोर्मध्ये मन्द्रः मध्योत्तरदिरधरे तारौ मध्यस्थमन्द्रकौ । मनः-देशीलास्याङ्गम् शृङ्गाररससम्पन्नः कोऽप्यपूर्वो गुणो यदा । लक्ष्यते शिक्षिताद्योतिसूक्ष्मेोऽतिभयभावभाक् । अन्य एव तु नाट्याङ्गक्रियायोगाद्यदा लयैः । तदा मनो मनोहारि सुमनोभिरिदं मतम् । छेशैरुपहतस्यापि मानसं सुखिनो यथा। स्वंकायधुंस्थिरं यस्य मनस्वी स पुमान् स्मृतः । कुमः