पृष्ठम्:भरतकोशः-२.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ककुभस्य शिरोमध्यवीणा दण्डान्तमध्यतः। तन्त्री भागस्तुरीयांशोऽधिकञ्यङ्कष्टको भवेत् ॥ विदध्यात्काकुभ मू िश्क्षणां कूर्मवदुन्नताम्। परितोऽर्धाङ्गठन्यूनां पत्रिकामायसीं समाम्। नादातिशयसिद्धयथै वीणावादनकेोविदः ।। सार्धाङ्गष्ठद्वयं त्यक्त्वा वीणादण्डस्य मूर्धत अर्धाङ्गुष्ठपरीणाहं विदध्यात् सुषिरंतत: अधस्तातिर्यगपरं रन्त्रं सोऽभयतो मुखम् । अधस्तादूध्र्वरंभ्रस्य सार्धध्यङ्गव्ठके भवेत्। मेरुः सगलरन्ध्रण कर्तयां वान्वितो भवेत् । मेरुरंध्रस्य वीणाया दृण्डस्य च तथान्तरम् बहुळे सयवं ज्ञेयं मेरुरङ्गळमुच्छूित । सार्धाङ्गच्छान्तरे शङ्कः स्थिरो-मेरोः पुरो भवेत्। अत्र ितर्यग्भवेद्रन्त्रं चलाङ्कवदायतम् । सिंधूरेणाथवा वस्रकञ्जलेनाथवा युतम् क्षमेष्टकायाश्चूर्णेन मर्दयन्मदनं धनम् विमिश्रातेन कर्तव्यात्सारिकास्थुश्चतुर्दश । अष्टादशाथवा दण्डपृष्ट न्यस्य यथायथम् ताश्चतस्रो निवेश्यास्तु तारसप्तकसिद्धये ।। मंद्रसप्तकसिद्धार्थ सारीद्वन्द्रं परे जगुः। एवै त्रिस्थानसंशुद्धरागव्याप्तिर्भवेदिह धर्वाङ्गळपरीणाहास्तथा सार्धाङ्गळायता गृधवक्षेऽथिनलेिका यद्वा तचरणाथिजा। आयस्यः कांस्थमथ्यो वा नळिकास्सरिका मताः मौलोध्र्वतन्त्रिकापार्श्वतन्न्यौ द्वे षड्जगे यदि । हखा पञ्चमगा वेत्स्यात् षड्जग्रामो भवेद्यम् ऊध्र्वतन्त्री यदि भवेन्मध्यमस्वरयोगेिनी । तत्पार्श्व तन्त्रिकाद्वन्द्वं षड्जमध्यमगं यदि । मध्यमग्रामणा ज्ञेया तद्देयं किंतूरी बुधैः। येन येन स्वरेणैवं योगस्तन्याः प्रतन्यते । सारणाभेद्माश्रित्य सा स्यात्तत्तत्स्वराह्नया तां तां चामूर्छनामस्यामभ्यसेत्तद्विदग्रणीः ॥ स्थाने प्रकृतीकृत्य षड्जस्वश्रुतिपेशलम्। खरप्रवन्धना स्थांप्या दृण्डपृष्ठऽथ.सारिकाः तास्विष्टरागं निपुणमालपेत्स्वच्छमानसः। कुम्भः वर्तते । सर्वेपि सङ्गीतशाश्वाकर्तृभिः प्रामाण विषयपरामर्श अस्य कौशलै सर्वानतिरिच्यते । मतिः-चित्रभिनयः ऋद्ये मुकुलै वध्वा तिर्यक्रुस्तश्चतुरः करः । तस्मिन् हंसास्यचलनान्मुखस्याने तथैव च । हंसास्ये श्रोसभागे तु सूची स्यान्मतिस्पणे । नानाशास्राविचिन्तनोहापोहाद्यो विभावः । शिष्योपदेशार्थ विकल्पनसंशयच्छेदादयोऽनुभाव भतिस्तत्वगता बुद्विरदुष्टा शिष्टसम्भता सापि निष्पद्यते लोके शास्रादेरैतत्वसंपदा । तत्राभान्ति गुणोत्कर्षसट्टसन्तिनादयः मत्कोकिलः-मेलरागः (हरिकन्भोजीमेलजन्यः) (आ) स रि प ध नि ध स (अ) स ध नि ध प रि स मत्कोकिलावीण। मत्तकोकिलवीणाथ स्वरमण्डलसंज्ञिका लोकशास्त्रानुसारेण लक्ष्यतेऽत्र समासतः ॥ सार्धहस्तमितामक्ष प्रथभ परिकल्पयेत्। एतश्चास्य तृतीयांशन्यूना दैर्ये तृतीयका अथान्यापदिकास्तिस्रा आयामेष्टादशाङ्गळ समाना दोषरहिता कार्या पञ्चाङ्गश्रेच्छूद्या ॥ तवाद्या सार्धहस्ता स्याद्वितीया इस्तभात्रिका । दक्षिणोत्तरमूलाग्र विलयसौ चैतयोद्वयोः। मध्येन्यस्यानु पट्टिका दृशाङ्गळमनि संयज्य पूर्वापरमुखीतु सा दीर्घ तुर्या पट्टिका स्यादन्तरा च लघीयसी । ईशानाप्रयाद्यप्रयोस्यादन्तरं यदि द्वयोः । तत्राल्पट्टिका कार्या पूर्वपट्टिकया समा उत्सेधपिण्डयोरेकां परे त्वीशान कोणगाम् । भः