पृष्ठम्:भरतकोशः-२.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चमत्काराय चारीणामानुपूर्येण या क्रिया। तन्मण्डलमेिति प्रोक्तमखण्डमतिशालिभेि भौममाकाशिकं चेति तत्पुनद्विविधं भवेत्। प्राचुर्याद्भौमचारीणां भौमभण्डलमुच्यते। आकाशचारी बाहुल्यादाकाशिकमिति स्मृतम् भौशाकाशिकभेदानामुद्देशेोऽस्रविधीयते भ्रमरं च तदावर्तमास्कन्दितमथाङ्कितम् । समोत्सरितमत्यर्थमेलकाक्रीडितै तथा। शाकटास्यं पिष्टकुटं ततश्चाधाताभिधम् भौमानि मण्डलानीति दशोद्दिष्टान्यसुक्रमात् ॥ अतिक्रान्तं दण्डपादं क्रान्तं च विहृतं तथा । सूचीविद्धं वामविद्धं तदा ललितसश्वरम् । विचित्रं ललितं चैव ततश्चालातमित्यपि । एतान्याकाशिकानि स्थुः मण्डलानि दशा क्रमात्। । भौमाकाशिकचारीणां प्राचुर्यान्मण्डलान्यपि। भौमान्याकाशिकानीति व्यपदेशं प्रपेदिरे। एतेषां विनियोगश्च विज्ञेयः शस्रमोक्षणे। नभेोभवानां प्राधान्यं ज्ञेयं युद्धपरिक्रमे । चारीवाम्लातचरणवक्षश्धारी विवक्षया चारीणां न्यूनताधिक्यं न दूषयति मण्डलम् मिथेो योजनयोग्यानां चारीणां निचयेन तु । अन्यान्यप्येवमूह्यन्तां मण्डलान्यनया दिशा ॥ यत्सजातीयचारीणां समुदायेन जायते । तन्मण्डलं समं प्रोक्तमाचार्येतवेदिभिः । न्यायप्रचारयुक्तानिसण्डलान्यखिलानि च विधिनैव प्रयुञ्जीत तानि नृते यथेचितैः। शोभान्वितैत्तहतैरन्वितानि प्रयोजयेत् चतुरश्रे मध्यमं चेत्पताकौ प्रसृतौ यदि । पार्श्वदेशे शिरस्यूध्र्वमलपद्मो विधीयते। दक्षिण:शिखरः खन्ते दक्षिणं गुल्फमेव तु। वामजानुशिरस्यूर्व स्थाप्य दक्षिणतो भ्रमेत् ॥ मण्डिभ्रमरिका प्रोक्ता तण्डुना कोहलेन च। स्वान्ते। हृद्ये वै: वेदः सव्यापसव्यतो यत्र वामं तदितरं तथा । जानुसत्वरमापात्य भुजढ़ी स्थापयेद्यदा मण्डिका सा तदा प्रोक्ता शकमलेन भूभुजा सव्ये तदितरे भागे वामे वामेतरं यदि । आपातयेद्द्रुतं जानु सवेगं चरणौ भुवेि विद्धाति तदा प्रोक्ता भण्डिका नृत्यकोविदैः ॥ षोडशाङ्गलदीर्धा स्यान्मुखे चाष्टाङ्गलान्तरा । मध्यप्रदेशे कर्तव्या षोडशाङ्गलवेष्टना । शेषं लक्ष्म हुडुझावत्कच्छागैलविवर्जितम् पाटाक्षरं हुडुझावन्मण्डीढकासु कल्पितम्। मण्डलीमध्यरज्जु च वामहस्तेन पीडयेत्। सव्यजानुगतं वर्तृतं सव्यद्दत्तेन वादयेत् । शक्तिदैवतपूजायां चर्यागानविधौ तदा वादनीया प्रयत्रेन मण्डीढका विचक्षणैः ।। मण्डूकी-गति कराभ्यां शिखरं धृत्वा किञ्चित्सिंहीसमा गतिः । मण्डूकगतिरित्येषा प्रसिद्धा भरतागमे । तिस्रः किन्नरबीणास्युहद्देशीसमाश्रिताः। वृहती मध्यमा लध्चीत्यथासां लक्षणं त्रुवे । पञ्चाशदङ्गळे दैध्यें परिणाहे षडङ्गळ ॥ वैणवः खादिरो वाऽथ रक्तचन्दनजोऽथवा । कांस्यजो वा भवेद्दण्डो ऋजुः श्लक्ष्णो व्रणोज्झितः ॥ दण्डमानं दधर्भ सुषिरं पृथुलं समम् । शाकजः ककुभस्तस्य दण्डो दैध्यें षडङ्गल । ककुभस्य शिरत्स्वस्य दीर्घ स्याश्चतुरङ्गुष्ठम् चतुरङ्गुळविस्तारमुच्छूये द्वयङ्गुष्ठम्मतम्। ककुभस्य तु दण्डे तुवीणादण्डान्तरे क्रियेत्। . परिशेषश्च दण्डान्तः तावान् याति विशेषिते ।