पृष्ठम्:भरतकोशः-२.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धवतेन निषादेन गमकैरपि भूयसी ककुभादुत्थिता भाषा भोगवर्धनिकाभिधा । अनृषगान्धारावधिकतारमन्द्रा च पौरवीयुक्ता। पौण्डरीकेण तानेन महाकालाधिदेवता । बीभत्सेन समाश्रित्य पातव्या भोगवर्धनी मपगैर्बहुशोन्यासग्रहांशीकृतधैत्रता । आगान्धारतारमन्द्रा रिहानः भोगवधनी ।। बहुला गमपैभगवर्धनी स्याद्रिवर्जिता । प्रयोगे सनिधेोपेता कैश्चित्स्वल्पर्षभा मता । भेगवसन्तः-मेलरागः (काम्नर्धिनीमेलजन्यः) (अ) स रि ग म ध नेि स ( अव) स नि ध म ग रि स भोगसावेरी-मेलरागः (साल्वगमेलजन्यः) ( आा) स म प ध नि स (अच) स ध म ग रेि स भोगलीला-मेलरागः (सरसाङ्गीमेलजन्यः) (आ) स रि ग प ध नि स (अक्) स नि ध म ग रेि स . सुशीला लघुसन्माना मृदुनीत्युद्धता तथा। मध्यस्था निभृता क्षान्ता भोगिनीतेि हि सा स्मृता ॥ भोगीश्वरी-मेलरागः (वाचस्पतिमेलजन्यः) ( आ) स रेि ग प ध नि ध स (अव) स नि ध प म ग रि स भज अयं स्वविरुदनामभाजां चतुरसप्तढिग्रन्थानां कर्ता । तेषु ४४७ व्याकरणे, काव्यालङ्कारे, सङ्गीत, च क्षयो प्रन्था वर्तन्ते । अन्वे प्रसिद्धाः। अयं क्र.श. ९८-१५६२ पर्यन्तमासीदितेि चरित्रक्षा ( अा) स ग म प नि स (अव) स नि ए म ग स र स धरणिस्पृष्टचरणद्वयव्यापारतो यत एताः क्रियन्ते तस्मात् चार्यो भौम्य इतीरिताः । तदन्या: आकाशिक्यः, देशीच्चार्य: इति प्रसिद्ध:। भैौलाङ्गी.मेलागः (मायामालवौलमेलजन्यः) (अ) स ग रि ग म प ध प स . (अञ्) स नेि ध प म पा रेि स भैौलामुखी-मेलागः (शुभफ्तुवरालीमेक्षजन्य; (आ ) स रेि ग म पनि स (अव) स नि ध प म ग रि स भौलिः-मेलरागः (मायामालौलमेलजन्यः) ( अव) स नेि ध प ग रे स वाच्यमर्थ परित्यज्य छष्टादिमिरनेकधा अन्यस्मिन्नेव पतनादाशुभ्रंशस् इश्यते । पुटान्तर्मण्डलावृत्तिस्तारोभ्रमण मतम् । रसे बीरे च रौद्रे च भ्रमरम्-करणम् उत्क्षिप्य हस्तपादौ च ततस्तौ स्वस्तिकं नयेत् त्रिकं च वलितं कुर्यात्करौ चाप्युल्बणौ कृतौ। एवमङ्गान्तरं चापि भ्रमेश्चोथ्र्वगते गते । भ्रमरं नाम करणे द्वेवणार्येण भाषितम् ॥