पृष्ठम्:भरतकोशः-२.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विकृतो धैवतो यत्र औडुवः परिकीर्तितः । ध नि स ग म ध देशीताल भैरवे भगणस्त्वेक भिन्नषड्जभवो धांशा: अहन्याससमस्वरः । रिवर्जितो भैरवस्यात् देवताप्रार्थनादिषु । तान रि स प ध भ भैरवे त्रिपताकः स्यात्तथैव गुणमाश्रितः। रा भिन्नषड्जसभूतो मन्यासो धांशभूषितः समस्वरः परित्यक्तः प्रार्थने भैरवस्मृतः। धग्रहांशो रिपत्यक्तो भैरवो मांशयुक् चरः। भुजङ्गमव्यूहविभूषिताङ्गः शुद्धाम्बरः शूलविभूतिधारी स भैरवाख्यो जयति प्रकामम् लः ॥ सचन्द्रहासं फलकै दृधानी निबद्धकोपो दृतषद्धचूडः । चारीतिन्वन्बहुधा भैरवोऽयम् ॥ पदातिग्रचण्डरूक्षः िकल सङ्गीतसरणि श्रुतिस्वरमहोदधिं सकलतालमानामृतं शिवार्चितमनोहरं भसितलेपिताङ्गं सदा। जटामकुटभासुरं शिशुशशिप्रभामौलिकम् कपालभरणं भजे नटनकौशलं भरवम् ॥ " " गान्धारकः शशिकला फलितस्रिणेत्रः सधैः विभूषिततनुर्गजकृतिवासाः भास्वत् त्रिशूलकर एष नृमुण्डधारी शुभ्राम्बरो जयति भैरव अदिरागः । संगीतदर्पणे दामोदरः सोमराजः भारः श्रीकः उत्प्लुत्याञ्चितमादध्याद्यत्र तद्वैरवाञ्चितम् भैरवी-राग संपूर्ण भैरवी ज्ञेया ग्रहांश्न्यासमध्यमा। सौवीरी मूर्छना यस मध्यमग्रामचारिणी देवी ह्येषा भैरवस्य स्वर्गेया विचक्षपै। । निरूयतेऽथ रागेषु भैरवी संज्ञितः पुनः। सभशेषस्वरः पूर्णे गान्धारे तारमन्द्रता । मेलरागः (श्रीरामेल:) षड्जम्रयेण संयुक्ता सदा पूर्णा प्रगीयते । भैरवस्वरसंमिश्रा भैरवी रिपमुद्रिा । या भैरवीह तु मयूरसुरारिधेनु संपूर्णजातिरिति गायति नारदोऽपि ॥ समपाः शुद्धाः। रिधौ चतुःश्रुतिकौ। अन्तौ गनी "। धैवतादिस्ताडितांशा नित्यपञ्चमकम्पिता। संपूर्णा च स्वरैस्सर्वेशैरवी नामतो मता । न्यासांशग्रहधवतयुक्ता गान्धारतारमन्द्रा समशेषस्वरभासा संपूर्णा भवति भैरवीयम् । गान्धारतारमन्द्रा व न्याशांशप्रहधैवता । समाखिलस्वरा पूर्णा भव्या भवति भैरवी । - उपाङ्गरागः (ीणायां वाद्वलक्रम् ) धैवतं स्वरमास्थाय स्थायेिनं तद्धसनम्। गत्वा पुनप्रैह प्राप्य संस्पृशेत्तत्परं स्वरम् । स्थायेिनश्च तपूर्व स्वरं स्पृष्टा पुनहम्। वरांस्तृतीयादींस्त्रीनारोहेत्तदनन्तरम् । ततः हरिपाऊ: मतः