पृष्ठम्:भरतकोशः-२.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुजङ्गलासितां चारीं विधायाहिं तु कुञ्चितम्। उक्षिप्योरुकटीजानु यदि यसै विवर्तयेत्। व्यावृत्य परिवृत्था च यत्रैकेो डोलसंज्ञिकः । करोऽन्यः खटकाख्यस्तत् भुजङ्गत्रासितं तदा । “अशङ्कितेक्षितोपातभुजङ्गलाससूचने 'इति विनियोगमाह भुजङ्गग्रहणे मतम् भुजङ्गत्रासिता-चारी अन्थारूरुमूोन्तमुत्क्षिप्याकुञ्चितं पदम् पाणि नितम्बाभिमुखं कृत्वा चोतानितं तलम् । जानुस्पार्श्वगं यस कटीजानुविवर्तनम् सा भुजङ्गवासिता स्यादुजङ्गत्राससूचने । भुजङ्गाश्वितकम्-करणम् भुजङ्गत्रासिताङ्गिस्यात् दक्षिणो रेचितः करः । यत्र वामो लतासैज्ञ: तद्भजङ्गाञ्चितं भवेत्। “तुरङ्गारोहणे भवेत्। भुजङ्गिनी-मेलरागः (चक्रवाकमेलजन्य) (अा) स रि ग म प ध स । (अव) स नि ध म ग रेि स पताकिी करौ कृत्वा पार्श्वयोरुभयोरपि । पूर्ववद्वमनं यतु सा भुजङ्गीगतिमैवेत् ॥ भुञ्छी (भुञ्जी)-उपाङ्गराग वतांशप्रहन्यासा मध्यमस्वरवर्जिता आन्दोलितसपा भुव्छी योक्ता योगवियोगयो। मध्यमस्याविलेोपित्वादत्र यस्तस्य लेपनम् । गदितं शाङ्गदेवेन तदतिञ्चिन्यतां बुधैः । उक्मणः न्भः क्षुञ्छी-भाषाङ्गराग धान्तग्रहांशा मृदुमध्यमा च भतारिका गेन विवर्जिता द! भूरिश्योगधंभपञ्चभा च भुञ्छन्न भाषाङ्गतया प्रविष्टा कुम्भ प्रथमरागः अदोलितसपा भुञ्जी मध्यमेन विवर्जिता धैवतांशाग्रहन्यासा विप्रलम्भे नियुज्यते । भुञ्जी-राग धैवतांशापहन्यास मध्यमेन च वर्जिता । षडूजपञ्चभकम्पा तु भुञ्जी नान्ना प्रकीर्तिता। भत्यसान्दोलितसपा धन्यासांझप्रहान्विता । विप्रलम्भे भवेदुखेल्या शाकम्भरीश्वरः । सञ्जाता ककुभाद्भत्री मध्यमेन वेिवर्जिता । पञ्चमान्दोलिता ज्ञेया विप्रलम्भे तु षाडवा । क्षुञ्जीवेलावली-उपाङ्गराग प्रहांशान्यासधैवता । मध्यमस्वरसंयत्ता भुञ्जान्दोलितषड्जपा विप्रयोगे विधातव्या शृङ्गारे वेति केचन । नान् विश्वप्रदीपकारः । भूछीदेशाख्या-राग भा ; मुंजी ज्ञेया ित्रगान्धारा पहीना चोपरागिका। भूतलतन्वी-ध्रुवावृतम् आद्यपदे द्वे यत्र तु इखे सा खलु भूतलतन्त्री । मेहमिरुद्धम्। (छाया) मेघनिरुद्धम् । नायिकासु प्रयोक्तव्या करणे ककुभेन च। चञ्चत्पुटस्य तालेन सदा भूतलतन्विका। ककुभः। रागविशेष भूपकल्याणी-मेलराग (आ) स रेि ० ग ० ० ० प ध ० ० ० स. (अक्) स नि ० ० ध प म ० ० ग २ रेि स । कालः १३५० भरतः