पृष्ठम्:भरतकोशः-२.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इर्षपुरी उपरागाश्रया यासां काकुस्ता उपरागजा । यथा श्रीकण्ठी, ललेिता, मेिश्पञ्चमी । भापाङ्गरागः-रागजाति भाषाणामाश्रिता छाया यैस्तदङ्गानि तानि च । अतिभाधाथैभाषा च जातिभाषा तथैव च । नथा योन्यन्तरी चैव भाषा नाश्रेय प्रकीलिता ।। भाषाछायाश्रिता येन जायन्ते सदशाः किल । भाषाङ्गास्तेन कयन्ते गायकैस्तुतितत्परैः । नुलजः भाषाङ्गी-श्रति धैवतस्य द्वितीया श्रति: तारधैवतस्य प्रथमा श्रुतिर्मण्डलीमते पाल्कृरि,ि सोमः भाष्यते येन तच्छाया स भाषाराग उच्यते येन । प्रामरागेण भाषास्मृतिः-मेलागः (गमनश्रममेलजन्यः) ( आ) स रा म प ध नि ध स ( अव) स ध नि ध प म रेि म ग रेि स . निषदे प्रथमा श्रुतिः । हनुमन्मतेऽष्टादशैव तय सूत्रार्थो वण्ते यत्र वाक्यैसूत्रानुकारिभि स्वपदानि च दण्र्यन्ते भाष्यं भाष्यंविदो वेिदः ।। भासः-राग निधादांशाग्रहो न्यासगान्धाररुषङ्कजवर्जित नितास्त्वं...काजन्मा भासोरूवहुलस्मृत कुम्भ: ४३८ कुम्भ मक्ष | भास्करः-शीताल भिण्डिः -दशतालमाणमायुधम् भित्तकः-मात्रावृत्तम् भिन्नकैशिकमध्यमं भित्रम्-देशीनृतम् (इङपाङ्गम्) कुञ्चिते स्थान स्थित्वा यदा नूपुरपादिका । वामेोऽौमुखमंसास्यः अलपक्षः प्रकम्पितः । पाद प्रसारिताम्रस्थः त्रिपताकः शिरस्थितः । दक्षिणे प्रागतीनत्वा तथा चामे च चारिवत् ।। नूपुराङ्गविपर्यासाद्भमरी रचेिता यदा । क्रीडातालेन विहितं तद्भित्रमभिधीयते । अत्र भ्रमरीति बाह्यभ्रमरी । भिन्नः-रागजाति शुद्धत्वेन च जातिभि चतुर्भिर्मिद्यते यस्तु स भिन्न इतेि कीर्यते । कामरव्याश्च कैशिक्यास्सञ्जातो भिन्नकैशिक: पन्यासः सप्रहान्तश्च सपूणः काकलंयुत । कार्मारव्याव्र कैशिक्यामुदूतो भिन्नकैशिकः। षड्जग्रहांशको न्यासे पञ्चमस्वरपूरित । काकलीयुक् च मन्द्रास्वसञ्चारी चात्र दृश्यते । प्रसन्नादि समायुक्तष्षड्जाद्याश्रिव मूछैन भिन्नकैशिक इत्येवं कथितं हरिभूभुजा । धड्जमध्यमया स्पृष्टो भिन्नकैशेिकमध्यमः । षड्जांशो मध्यमन्यासः प्रणेगैर्मन्द्रगामिभिः । वीररौद्राद्भतरसः संपूर्णः काकलीयुत षड्जमध्यमया सृष्टो भिन्नकैशेिकमध्यमः। षड्जोंऽशग्रहृयोन्यसे मध्यमो मन्द्रतारयो