पृष्ठम्:भरतकोशः-२.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ोष्यपोषकतां यान्ति नित्यचेतनसंश्रिताः। विज्ञानेच्छाप्रयन्नानां तुल्यकालत्वमिध्यते तार्किकैरपि तेनाल ज्ञानत्वेऽपि न दुष्टता। अथवा विषयः पूर्वज्ञानं ज्ञानस्य भाविन यत्रोत्तरोत्तरज्ञानपूर्वस्य...संभव विद्यमानार्थविषय: प्रत्यक्षस्तेन गीयते । तस्मात्सञ्चारिभिर्योग: स्थायिनां न विरुद्धयते । ननु निर्वेदादयः स्युर्यथाङ्गं स्थायिनां तथा । अन्येऽपि यान्त्यङ्गभावं निर्वेदादेस्ततः कथम्। सञ्चारिण इति ज्ञेया निर्वेदाद्यास्तदुच्यते। किन्त्वङ्गतया साचषां प्रधानापेक्षया भवेत्। न ख॥ङ्गापेक्षया तेनाङ्गित्वं स्वाजैः प्रवर्तताम्। सेोमाङ्गभूतस्य पशोः पुरोडाशोऽङ्गतां व्रजेत्। तेनाङ्गयपि पशुस्सोमस्याङ्गतां भजते तथा तथा स्वाङ्गरङ्गिनोऽपि चिन्ताद्या व्यभिचारिणः अझै रसस्याङ्गिनः श्रुरिति सर्वमनाविलम् निप्रदाक्षः भास्वरम्-नाटकमेदः (सुबन्धुमते माला नायकसिध्द्यङ्गग्लानिस्तस्याः परिक्षयः । मातावशिष्टसंहारः भास्वरे पञ्छ सन्धयः एतस्मिन्नायके ख्याते तत्समोऽन्यः प्रतापवान् । यदि स्यात्प्रतिपक्षश्च सा मालेति प्रकीर्तिता ।। यथा हि चन्द्रगुप्तस्य नन्दनः प्रतिपूरुषः। नायकं छलयित्वेष्टसिद्धिर्वा परिपन्थिनः ।। एषा नायकसिद्धिः स्यान्मारीचेनेव रावणः दुर्गस्यान्यैर्विमर्दादिदर्शनं ग्लानिरिष्यते । कपिभिर्वाधिमुत्तीर्य लङ्काचेष्टनमेव तत्। परिक्षयोऽत्र मोहादिनायकस्य रिपोर्बलात्।। सनागपाशबन्धादी रामलक्ष्मणयोरिव । विशिष्टसंहारसंन्धिरेकस्तु नाटके शुरुबन्दीकृतस्त्रीणां तस्य शत्रोर्वधाद्ध तत्परीक्षास्थितिमत्रावशिष्टमिति कथ्यते । यथा सीतापरिक्षेपे रावणानन्तरे कृते। भारतीवृत्तिभूयि वीरादुतरसाश्रयम् भास्वरं नाटकं बलरामायणमिदं यथा ॥ शारदातनयः ३७ चन्द्रगुप्तनन्दनैः । प्रतिज्ञाधाजक्यनाटके प्राले । भारी चैनेष रावण इत्यत्र मारीचवंचास्यनाटकं दिवति । सहश्चेति चाङ्गानि सम्यग्योज्यानि भास्वरे । स्वावाचिकं समासाद्य शिरोनेस्रादिभिः क्रमात्। स स्यादभिनयो नाम्रा भाविकद्वन्द्वसंक्षिक:।। भाविनी-भ्रवावृतम् आद्यपञ्चमान्त्वसप्तमं स्यात्तीयमेव दीर्घकम् । यस्य पादयोगतो हि सा भाविनीति खंजके तथा। जातिफुलपाणमत्तयो जातिफुलपानमनः नान साभदानादिसम्पन्न भाषणे तदुदाहृतम् यद्यपि गतार्थेऽपि सङ्कहाख्यमिदमङ्गमुक्तम्, तथाप्यत्र अवश्यं प्रयोक्तव्यतां ख्यापयितुं पुनरुपादनं शब्दान्तरेण । यथा - रावल्यां स्थाने देवीशब्दमित्यादिवसुभूतवाक्यम् । अथवा सामदानं तु यथा भगवती जीमूतवाहनस्य वरं ददाति भाषणी-सेलरागः (षण्मुखयिामेलजन्यः) (अ) स ग रे ग म प ध नि स (अव) स नि ध प म ग रि स भः अन्ये मन्यन्ते,आदिशब्देन भेददण्डादेरुपायान्तरस्य सङ्गाङ् त्वम् । तदिहानौचित्यात् न ग्राह्यम् प्रकारवाची विज्ञेयो भाषाशब्दोऽध्र पण्डितैः। रागालप्रिकारास्युर्भाषा भाषाविदां मते । भाषाञ्धतुविधाः प्रोक्ता मतङ्गात्रैर्महर्षिभि मुख्या स्वराख्या देशाख्या उपरागसमुद्भवा स्वरागकाकुभिर्युक्ता भाषा मुख्या इति स्मृता । भरतः यथा—मालवकैशिके या सा नाम स्वरैः काकुः तास्वराख्याः प्रकीर्तिताः । यथा देशाख्यास्तायुता या स्युर्नामकृदेशकाकुभिः । यथा, गौडी