पृष्ठम्:भरतकोशः-२.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसभावाविष्टया यो भावनेरिस्स उच्यते । ॐायते कान्तया ऋष्टया स्थायिभावो रतिर्भवेत् । तत्र स्निग्धा भाजद्दष्टिः धुतेन शिरसा युत इस्तेन त्रिपताकेन चमत्कारेण निर्मितः । किश्चिदन्तस्सभावेिष्टविचेिळभ्रान्ततारका । आकुञ्चितपुटा मन्दमध्यतीव्रतया क्रमान् । तद्भावदृष्टिष्टा स्यात्सा यथा प्रतिपाद्यते । पुन्लगलाविशत्तारा किञ्चिदाकुञ्चिताच नेियेपेिणी स्मिताकारा दृष्टा दृष्टिरुदाहृता । इति हास्ये दृष्टिः। या स्वर्धपतिता स्तब्धपुटसंबद्धतारका सा बाष्पमन्दसञ्चार दीना दृष्टिरसौ मना। इयं करुणे रसे । स्थिरोद्वत्पुटां रूक्षां किञ्चित्तरलतारकाम् भ्राकुटीकुटिलां दृष्टि क्रुद्धां व्रते हरप्रियः इयं रौद्रे रसे लोके ये हेतवस्तेषां सीता चन्द्रोद्याद्यः । उपादानं निमित्तं च काव्यशब्दैस्समर्पिताः । नाय नटैस्तदाकारानुकृत्याध्यक्षतां गता भावान्विभावयन्तीति ते विभावास्तथा स्मृताः ।। लोके रत्याद्यवस्थानां कार्यरूपा भवन्ति ये । भ्रविक्षेपकटाक्षाद्यास्ते च शब्दसमर्पिता काव्येषु कविभिलटेय नटैस्साक्षादिवार्पिता अनुभावा इति प्रोक्ता: भावानामनुभावनात् । विभावैजयमानत्वमनुभावैः प्रकाशनम् । तुल्यतुल्ये च सर्वेषु भावेषु व्यभिचारिता रसचर्वणपर्यन्तं यस्य स्याद्वयभिचारिण याभिस्स एव भावः स्यात्स्थायी सञ्चारिणः परे। वस्थितजन्मानो भूमौ भूयः स्वभावत स्थायिनां रसनिष्पत्तौ चरन्तो व्यभिचारिणः । चरति स्थापिसागरे तरङ्ग इव येनैते तेन वा व्यभिचारिण स्थायवस्थामनापन्ना भवन्ति व्यभिचारिण मचारिणोऽर्पितो नाटथे सात्विकं: परिकीर्तिताः। विप्राः छ भू तेषां । रसभावानाम् । काव्चशव्दैरिति । केवलं काव्ये नाटषे च व्यपदेश्यैः शब्दैरित्यर्थः । अर्पिताः व्यपदिष्टाः । वित्तवृत्तिविशेषास्ते इति केचिदचूचुदन् न तश्चारु यतः स्थायिभावास्सश्चारिणस्तथा । वित्तस्य परिणामास्ते साक्षात्स्तम्भाद्य: पुनः । परिणामं दो द्वारीकृत्य ये संभवन्त्यमी । देहस्य परिणामास्तु सात्विकां इति कीर्तिताः । नन्वेवमनुभावास्यूरत्यादेरनुदर्शनात्। यथानुभावैर्गम्येत स्थम्भारप्यसौ तथा। भावात्मा व्यज्यते तस्मात्को विशेषेण योजयेत्। सत्यं यद्यप्यभिव्यक्तिफलाः स्युरुभयेप्यसी।। तथापि कर्तु शाक्यं न नटैर्विक्षिप्तमानसैः। भ्रूविक्षेपकटाक्षाद्यः सर्वे भेदादयं पुनः। समाहितान्तःकरणैरेवाभिनयगोचरः । तस्मात्सत्वैकनिष्पन्नाः स्तम्भाद्यास्सात्विका मताः।। स्तम्भःस्वेदादिभेिर्गम्या याः काश्चिचित्तवृत्तयः । तासु स्तम्भादयश्शब्दा वर्तन्ते लक्षणाबलात्। तेन भावत्वमप्येषां मुख्यवृत्यैव युज्यते । रत्याद्याः स्थायिनो भावः निर्वेदाद्यास्ततःपरे । सञ्चारिणः परे भावाः स्तम्भाशाः सात्त्विकाः स्मृताः । एकप्रयोगावगतास्ते प्रयोज्याः परस्परम् । वर्तन्तेऽङ्गाङ्गिभावेन यथा भावा अमी तथा । रत्यादेरङ्गिनो भावा अङ्गाः स्युव्यैभिचारिणः। रत्यादेरङ्गिनस्सर्वेष्यङ्गे सञ्चारिणो यदि । अङ्गिभिस्तुल्यकालत्वमङ्गानां न्यायतो भवेत्। यतो नाङ्गाङ्गिभावः स्यादर्थयोर्भिन्नकालयो चेित्तवृत्यात्मकाश्चोक्ता भावा रत्यादयस्तु याः अन्तःकरणवृत्तिश्च बुद्धिरित्यभिधीयते यौगपद्ये च बुद्धीनां नेष्यते तार्किकैर्मतम् । मनसो लिङ्गमुत्पतिज्ञांनानां क्रमशालिनी शाब्दबुद्धिक्रियाणां च न स्थितिस्थायिनी मता ।। तत्कथं तुल्यकालत्वं स्थायेिसञ्चारिणोभेवेत्। उपकार्योपकर्तृत्वै कीदृशं भिन्नकालयोः । ब्रमश्चित्तवृतिरूपत्वेष्यविरुद्धता क्षणविध्वंसिनो द्येते शक्तिरूपेण संस्थिता ।