पृष्ठम्:भरतकोशः-२.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कान्तस्य दृष्टिपथतस्तिरोधातुमिचेच्छति लज्जयाऽधोमुखी मुग्धा तिर्यग्विक्षिप्तलोचना । प्रियं पश्यत्यतिशयजातरोमाञ्चकञ्चुका तत्क्षणोडूतमदनाचार्यशिक्षोपदेशतः । यत्तस्यां जायते चेष्टा स भावशाक्यसम्मतः । गीतं नृत्यानुगं यत्र नाट्यं च समासाद्य मुद यत पात पुष्यत्कलङ्करान् । नृत्येद्विलासमधुरं तदासौ भाव उच्यते। यत्र नृत्यानुगं गीतं नाट्य च लयसुन्दरम् । पश्यन्ती हर्षमासाद्य पुष्धती च कलाङ्करान् । सूच्यं हंसालसं नृत्ये सभावो भावनोदितः । कुम्भः ४३५ योऽर्थो हृदयसवादी तस्य श्रावो रभेोद्भवः। शरीरं व्याप्यते तेन शुष्ककाष्ठमिवामिना । क्रियाङ्गद्वितयं भावकृतिनांगकृतेिस्तथा । लक्ष्यमागप्रसिद्धत्वान्न सम्यगिइ लक्षितम्। एतदेव विना हस्तपादभेदक्रमं दृशा। संसूचितं शिरोभेदैः भावजाभिनयो मत एतदिति सूचकाभिनय चितवृत्तयः प्रक कुन्भ तत्रान्यपदानुकूलेो भवन्तं प्रयुञ्जानःपुरुषव्यापारः करोत्यर्थो अधिष्ठितं यदर्केण मनस्सर्वेकसाक्षिणा। तत्संस्कारवशादेतद्मलं मनुतेऽखिलम् ।। औदासीन्यदशायां तु पुमान् येन प्रपद्यते । तादृगेव मनस्सत्वं गुणैरपृष्टमुच्यते। स यन्नेो याराहोमादौ भावनेत्यभिधीयते । तस्मादविकृतादाद्यस्पन्दो भाव उदाहृतः । व्यापारो यत्र नेत्रादेः शृङ्गारादिर्विभाव्यते । र्थसन्दर्भचातुर्यात्स भाव इति कथ्यते अन्तःकरणवृत्तीनासान्येऽपि पुरातनैः । प्रोक्ता एकोनपञ्चाशत्तत्प्रयोगाद्रसेोद्ध भावकः-भायकभेद तेष्वष्टौ स्थायिनः पूर्वे त्रयस्त्रिंशत्ततः परे रसहानौ रसं धत्ते निर्भावे भावमानयेत्। सञ्चारिणः परे त्वष्टौ सात्विकाः परिकीर्तिताः ।। अलङ्करोति वैद्ध्याद्भावकस्सेोऽभिधीयते । सोमेश्वरः लोके रत्यादयोऽवस्थाभेदा रामादिषु स्थिताः। य एते ते च कविभिर्नटश्चाभ्यासपाटवात् । भावानिदानीं वक्ष्यामः । किं भावयन्तीति ! उच्यते । वागङ्गः काव्ये नाट्ये वर्णनातु खे चेतस्यनुसंहिताः सत्त्वोपेतान् काव्यार्थान् भावयन्तीति भावाः । भू इति करणे रसा भवन्तीति भावा भावयन्तीति वा स्मृता धातुः। भावितं कृतमित्यनर्थान्तरम्, लोकोपि च सिद्धमहो. स्थायिनस्तु भवन्तीति भावयन्तीति चेतरे। रसेन वा सर्वमेव भावितमितेि । विभावेनोद्वतो येोर्थस्वनुभाव्वेन गम्यते। भावप्रकाश वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः। शारदातनयकृत: । दशपरिच्छेदात्मकोऽयं ग्रन्थः । रसभाव वागङ्गमुखरागेण सान्त्वनाभिनये न च लक्षणे नाट्यलक्षणे च परां काष्ठलभते। अत्र कल्पतरुयोगमाला कवेरन्तर्गतं भावं भावयन् भाव उच्यते । शुङ्ककाभिनवगुप्तभेजव्यासवासुकिमतानि बहूनि संसू | चितानि वर्तन्ते । रूपकलक्ष्णे बौद्धानां ब्राह्मणानां च मतद्वयमपि नानाभिनयसंबद्धान् भावयन्ति रसानिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्योक्तसिः अनूदितं वर्तते । काव्यकामधेनुरिति ग्रन्थः भावप्रकाशपरिवर्त

  • ार