पृष्ठम्:भरतकोशः-२.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदात्तनायिका सूक्ष्मनेपथ्यविभूषिता एकाङ्का कैशेिकीभारती- बृतिप्रधाना मन्दपुरुषा । यथा कामदत्ता । भाणिकाया अङ्गानि खा, विन्यासः उपन्यास: विरोध: अनुवृत्तिः साध्वसं समर्पणं संहार इति अमृतानन्दी तु-मुस्वनिर्वहणोपेतेत्यधिकं वक्ति । डोम्भीव बाणिकोदात्तनायिकैकाङ्कभूषिता। शेिकीभारतीप्राया वीरशृङ्गारमेटुरा श्लक्ष्णनैपैथ्यभाङान्दोत्साहपूरुषनायका अङ्गानि तस्यास्सप्त स्युः कामदत्ता यथा कृता। अत्या लास्याङ्गदशाकं यथायोगं प्रयुज्यते। 30 एकाङ्का विटविदूषकपीठमर्दोभिता शृङ्गाररसा स्वल्पावन्न काव्या दशलास्याङ्गशोभिता । यथा वीणावती अन्यचित्रकथैकाङ्का दशलास्याङ्गशोभिता। भाणी श्रृङ्गारसंपन्ना पीठमर्दादिरञ्जिता । कल्याणे च मुखे चैव भाडिधातुं प्रचक्षते मुखकल्याणकारत्वाद्भाद्यक्ष्माहुर्मनीषिणः । अथवा भणधातोस्तु शब्दार्थादुपजायते भणतीत्येव भाण्डमित्यूहनीयं सुबुद्धिभिः दालक्रीडानि युद्धानि तथा सूकरसिंहजा। ४वजादिना कृता क्रीडा यत्र सा भाणिका स्मृता । माण्डी-मेलराग अन्नापि षिद्वड्वन्नृतं भन्तव्यम्। ( आ) स ० रि (अव) स ० नि ध ० प ० म ० ग रेि ० स सुकुमारतः प्रयोगाद्भाणेऽपि च भाणिका भवति । । दिव्याभिश्चारीभिर्विवर्जिता ललितकरणसंयुक्ता । भानोर्गतेिरिवालक्ष्या स्यान्नटस्य च नृत्यतः । तालान्तरालनृप्ता कचेिदपि रथ्यादिसङ्कलेिता सा भानवी गतिः प्रोक्ता सज्जनैकमनोरमा । अधद्वाहनिवारणगायनसवसन्तमत्तपालीमि विश्रामैश्च विहीना खीयोज्या वर्जितेोत्तालैः। मामिनी-प्रकृते द्विपदी वसूनि भाणिकोयां नव दश वा नियमतो विधीयन्ते। विषमा - स स स नवमादिपञ्चकेषु स्थानेषु च भन्नतालः स्यात् । स्थानान्तरेषु चास्यः लयकालविधिर्यदृच्छया क्रियते। विविधवचोविन्यासैः सभ्यजनोत्साहसंपत्ति:। मारतः-न्यायप्रावचार लास्याङ्गसन्धिनियमो भाणवदेवास भाणिकायाः स्यात्॥ वामहस्तेन फलकं दक्षिणेन कृपाणकम् गृहीत्वा सम्प्रसार्येव समुक्षिप्य च तत्पदम् । अथ भाण्यङ्गिशृङ्गारा श्लक्ष्णनैपथ्यनायिका। गर्भावमर्शहीना च मुखदेिखयभूषिता पार्श्वयोरुभयोः कुर्यात्फलकभ्रमणं मुहुः। ततश्च परितःशीघ्र भ्रामयित्वा कृपाणकम् ।। स्वल्पवृत्तप्रबन्धा च पीठम्दैविटान्विता विदूषकेन सहिता दशलास्यसमन्विता। ततशिरः कपोलान्ते करं खङ्गसमन्वितम् । पाञ्चालरीतिनियता भवेद्वीणावती यथा ।। उद्वेष्टयेत्ततो मूः पर्यन्ते फलकस्य तु ॥ शारदातनयः विधाय भ्रमणं कटया शरूपातनकृद्भवेत्। दिव्याभिः । आकाशाचारीभिः।। ललितकरणेति । अष्टोत्तर विधिरेष प्रयोक्तव्यो भारते नाट्यवेदिभि । ज्ञतकरणेषु ललितैः संयुक्ता। रथ्या-तालभेदः । मत्तपाली नेपध्यरङ्गस्थलभिन्नदेशः । विश्आमाः विरामाः । उत्तालैः मारती-वृत्ति सुद्धतालैः । भमतालः भङ्गतालविशेषः । लास्याङ्गानि-दशा ! भोजेन भारतीवृतिर्धर्मश्ङ्गाराङ्गतयोक्ता । तदुच्यते-तत्र भार मुखादित्रयं । मुखै, प्रतिमुखै, निर्वहणम् । तीवृति: पौरत्या प्रवृत्तिः । पाञ्चाली रीतिः । स्वकीया नायिका। शुभः