पृष्ठम्:भरतकोशः-२.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्योद्वाहपदं भित्रं पूर्वाधेन समन्त्रितम् गीयते यत्र गीतज्ञः स भाग: कथ्यते धै: । सोनेश्वर ४३२ तस्यान्तर्भावो यो भाणेऽसौ नन्दिमालिनामास्यात् । भिन्नः कैश्चित्कथितो भरतमतं सभ्यगविदित्वा । आकाशपुरुषमुद्दिश्य वस्तु यत्पठ्यतेऽथवा क्रियते। विशेषोद्भाव्यभावात्मा प्रयोगो यत्र दृश्यते । भाणस्स नन्दिमॉलीनि नाम्रा कविभिरुच्यते ।। स रि ग म ध नि स ( अव) स प भ ग रेि स मत्र आत्मानुभूतलंस परसंश्रयवर्णनाविशेषः विविधाश्रयः एक हा:(एकया नायो हाथै:'भाण इहैकाकिन्या नार्था हार्योऽङ्गहा रिण्येति । यत्र परवचनमात्मवचनैः सान्तरैथितं वाच्यं च हरिहरभानुभकार्नी स्कन्धप्रम उद्वतकरणप्रायं स्त्रीवर्ज वर्णनायुक्तम् । भवेत्। आकाशपुरुषा यत्र व्याहरन्ति धूर्तविटानां संप्रयोगे नानावस्थाभिः सुखदुःखात्मकाभिश्चोपेतः एकाङ्कश्च भाणः । गुणकीर्तनप्रकाशनगाधाभिद्यतास्तुतिनिबद्धा यथा पखलेला ललेितनागर : । अस्य लास्याङ्गान्यवश्यकानि । गायनसहोक्तियुक्तोदातेन विभूपितप्रायम त्रिचतुःपञ्चवितालैर्विश्रामस्सप्तभिः परिच्छित्रैः । कोहलादिमिराचार्येरुतं भाणस्य लक्षणम्। अर्थोद्वहनिवारणसङ्घातैः कुत्रचिन्नियमम् । लास्याङ्गदशकोपेतं सम्यगुत्पाद्यवस्तुकम्। समविभ्रमैर्विविधैः िवभूतिं पञ्चमे विपरिवर्तेत भारतीवृतिभूयिटं शृङ्गारैकरसाश्रयम् गाथमात्र द्विपथकपाठ्येनालते ललितम् परस्वात्मानुभूतार्थधूर्तचारित्रवर्णनम् वर्णोऽथ मत्तपालीसभप्रतालावनन्तरं गाथा तत्तद्विटोक्तिप्रत्युक्तिावतिाकाशभाषितम् अनुभमतालमात्रे प्रथमे स्याद्भमतालश्च । मुखनिर्वहणप्रायसन्धियुधूपकं च यत्। । गाथाद्विपथवसन्ताः विश्रामे स्युद्वितीये तु एकाङ्गं च वदेद्भाण इति विद्वद्भिरुच्यते । भात्राविषमच्छिन्ना सभग्रताला भवेद्रथ्या अपरे नृत्यभेदास्तु गुल्मश्रृङ्खलिकालताः मार्गणिका स्याद्वार्धा स्यात्तालविकारे तृतीये तु। भेद्यकं चेति चत्वारः कथ्यन्तेऽत्र मनीषिभिः रथ्या द्विपथवसन्तकरथ्यातालाश्चतुर्थे स्युः । लास्याङ्गदशकलक्षणं गुल्मादिलक्षणं तु पृथग्दत्तम्। रथ्याऽथ भमतालेो माणिका द्विपथविषमाश्च । उदाहरणम्-शूद्रककृतः पद्मप्राभृतकः । उभयाभिसारिका पश्मक षष्ठं वा रथ्या नव भमतालाः स्युः । वररुचिकृता । पादताडितकं श्यामिलककृतम् । द्विपथकमाणिक च स्यातामथ सप्तमे च विश्रामे । रभ्याऽथ भमतालः शुद्धे भाणे क्रमः प्रदिष्टोऽयम् ॥ भाणेऽङ्गलैः स्यात्परिधौ मितो द्वादशभिस्तदा सङ्कीर्णभाणभरितः सङ्करनाम्राथमुभयसंयोगात् । किञ्चिदनुद्धतभावस्तालक्रमवर्जितश्च चित्रेऽयम् नवभिस्तु पलैः क्षिप्तोऽथवा द्वादशभिर्भवेत्। इति शुद्धस्सङ्कीर्णः चित्रोऽयमिति विधा भवेद्भाणः सार्धझैलरिकावत्स्याच्छेषं लक्षणमस्य तु । यदि चैष शुद्धभाणः शुद्धस्सङ्कीर्णयाऽथ संकीर्ण । अनुक्ताविह धातूनां प्रहः स्यात्ताम्रकांस्ययोः । कुम्भः सर्वामेिर्भाषाभिः विचेष्टितैर्विचेित्रः स्यात् अयमुद्धतोऽथ ललितो भाणो ललितोद्धतश्च भिन्नः स्यात् । , नृसिंहसूकरादीनां वर्णानां जल्पयेद्यत । थनाभौद्धयाखलितः स्यादुभयभावाच नर्तकी तेन भाण:स्यादुद्धताङ्गप्रवर्तेतः॥ यदुष्कराभिधेयं चित्रं चात्युद्टं च यद्भवति अत्र केवलमुद्धतमेव कार्यम् तद्भाणकेऽभिधेयं युतमनुतालैर्वेितालैश्च