पृष्ठम्:भरतकोशः-२.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भरतार्णवषारीण सदाशेिवमताद्यः स्मारिताः। उपलब्धभागः लेखकैरशुद्धीकृत इति, विचारपरमेष्टिबिरुदस्य हरिपालदेवस्य श्ोकानां बहूना मन्तर्भावितत्वादून्थोऽयमद्युद्ध इति च ज्ञायते। भरतार्णवः चतुर्लक्षग्रन्थसंमेित इति केनचिदुक्तम् । नृत्तभाग एवाल्पः लभ्यते । तस्यानुवाद औमापते गतखण्डे विद्यते । भरतार्णवपारीणे दौ लौ षोढा ततो दौ। ८) ) ८ ८० ८ भरतार्थचन्द्रिका पार्वत्या कृता इति नन्दिकेश्वरेण भरतार्णवे दृशमाध्याये ८ भरतोत्तरम् अस्य कर्ता कीर्तिधर इति ज्ञायते । अयं ग्रन्थः सर्वेश्वरेण । | स्मृतः । नाद्यापि लब्धः । अस्य व्याख्या धनञ्जयकृता वर्तत इति वदन्ति । नोपलब्धा नाद्यापि ! “शेषमुत्तरतन्त्रेण कोहलः कथ यिष्यतीति’ भरतेन उक्तत्वात्, तच्छिष्येण कोहलेन प्रणीतमपि भवेदिति चाभिप्रयन्ति। भर्गभूपालरागध्यानम् वृषाधीशापात्रं सुवर्णेभगात्रं गदाखङ्गशाङ्गरिशङ्कारिहस्तम । चतुर्वाहु......लोलं भजे। त्रिमूत्यात्मकं भर्गभूपालदेवम् भर्मकेसरी-मेलरागः (मायामालवौलमेलजन्यः) ( आ ) स रि ग प ध नि स (अव) स ध नि ध म ग रि स भलातोऽथ भवेद्रागो हिन्दोलकसमुद्भवः। षड्जेनांशाग्रहन्याससंपन्नो वर्जितर्षभः। षाडवो धैवते मन्द्रः कथितो रागवेदिभिः । छेवाड्यपाङ्गं भलाता अक्षांशन्यासषड्जका । धमन्द्रारिस्खरत्यक्ता श्रृङ्गारादौ प्रगीयते । भाषाङ्गत्वेऽप्युपाङ्गत्वै भल्लाताया इहोदितम् । रागसागर अ) अव) -मेलरागः (चक्रवाकमेलजन्यः) ( आ । ) स रेि ग म प ध नि स (अव) स नि प म रेि ग म रेि स स ० रेि ० ० म ८ प ० ० नि ० स स ० नि ० ० य ८ म १ गरि ० स हस्ताग्रनिहितवीणां कुसुमसमूहेन भूषेिताभ्युदयाम्। हरिभणिसमनलाङ्गी मम मनसि विचिन्तयामिभलातीम्।। धमन्द्रा भलुरिका राग हिन्दोलकस्वरे छाया सहा भलारिका भवेत् । षड्जांशाग्रह्णन्यासौ रिहीना षाडवा भवेत् । ङ्गारे विनियोगभाकू ।। भक्केसरी-मेलरागः (नटभैरवीमलजन्यः) (आ) स रि ग ध नि स (अव) स नि ध ग रेि स भवग्यिा -मेलकर्ता (रागः) स रेि ग ० ० ० म प ध नि ० ० स भवमनोहरी-मेलरागः (गन्श्रममेलजन्य) (आ) स रि ग म ध प नेि स (अव) स नि ध नेि प म ग म रेि स भवसिन्धुः-मेलरायः (रिकाम्भोजीमेलजन्यः) (आ) स रेि ग प ध नि स ( अक् ) स नेि प म ग म रेि स भवानी-मेलरागः (भवपियामेलजन्यः) (आ): स रि ग म ध नि स (अव) स नि ध म गरि स भव्यलीला-मेलरागः (रिकाम्भोजीमेलजन्यः) (आ) स ग म ध निस (अच) स नि ध प म ग स