पृष्ठम्:भरतकोशः-२.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ीनीचप्रकृतिर्भयानकरसः संपद्यतेऽसौ भयात् रक्षोभूतपिशाचघोरसभराविश्मशाने क्षणात् ज्ञेयः साहस्किस्तथैव कृतको द्वेधा पुनस्सूरिभि शङ्कात्रासविमोहरोमपुलकैः प्रायैर्विभावैर्युतः । स्तम्भेन गावस्य मुखस्य शोषैरुरःप्रकम्पेन च रोमहर्षेः। संवेदद्वङीलनदुर्वेिलापैः स्व.....कृतेिनाभिनेयः।। भूपाळदेवगुरुशासनलङ्घनेन ौढरिचौर्यपरयोषिदतिक्रमेण संपद्यते किल रसः कृतकाभिधानो भावाद्भवेदिह भयानक एव भयानका.-दृष्टि स्फुरदुद्वतारा च स्तब्धोद्वतपुटद्वये दृष्टिर्भयानका योज्या भयोत्पादनकर्मणि । स्तब्धोभयपुटात्यथै वलातकनीनिका। दृश्यात्पलायमानेव या दृष्टिस्सा भयानका । अत्यन्तचञ्चलाव्यक्ततारा स्तब्धपुटद्वया । । भयानका द्रष्टिरियं रसे ज्ञेया भयानके । भयान्विता-दृष्टि विस्फारितपुटद्वन्द्वा सासचञ्चलतारका । निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता । दीघाँ कनिष्ठिकाहुष्टौ पूर्वोक्तछुक्तुण्डके स एव चलहस्तश्रेङ्करण्यां सम्प्रयुज्यते । पूर्वोक्तेति । योनिबद्धते इत्यर्थः । जगद्धरः विप्रदासः । श्छारः भरतज्ञकुलेश्वरः-देशीतालः यथार्थगणविन्यासो भरतज्ञकुलेश्वरः। S || ऽ । ऽ ऽ ऽ अयं ग्रन्थः नाट्यशास्रब्याख्यारूपः सङ्गीतशिरोमणौ स्मृतोऽयं प्रन्थ:। नोपलब्धोऽथापि । भरतभाष्यम् नान्यदेवकृतसरस्वतीहदयालङ्कारनाम्रो नाट्यशास्त्रव्याख्या नत्य नामान्तरम् । भरतामति नाट्यशास्रव्याख्या सिङ्गणार्यरचिता। अलयवेमभूपप्रैढदेव रायादिसभासु प्रसिद्धः सिङ्गणार्थ:। सिङ्गणापैत्रेण विट्टलेन सङ्गीतरताकरन्ध्रव्याख्यायाभुक्तम् । कै. प. १४०० आसीत्। भरतरत्नाकर हनुमत्संहिताया नामान्तरम्। भरताणैव भरतवातकम् राहुलकृतम्। वार्तिकादस्मात् अनिवाद्यः शोकानुदाहरन्ति। विद्याचक्रवर्तिकृतः । कालः कै. प. १२८० चिक्कदेवरायकृतः । कालः १७०० करस्थविषया एवानूदिताः अत्र हरिपालीयरत्रा अस्य कर्ता मुडुम्बिनरसिंहाचार्यः गोदावरीप्रान्तीयः ग्रन्थोऽयं शुकुतुण्डहस्तेन कर्तव्यः । संस्कृतान्भ्रभाषयोः मूलतत्परिवर्तनरूपेण वर्तते । मुख्यतया महाराष्ट्र | अङ्गाभिनयो निरूपितः । कालः कै, प, १७५० । अन्योऽपि | एतन्नामा प्रन्थः जगज्योतिर्मलकृतः संस्कृतभाषायां वर्तते । नाट्यशास्त्रकर्ता। कालः कै. पू. ४०० वर्षे स्यादिति अस्माकं , भतार्णव नन्दिकेश्वरकृतः । अभिनवगुप्तन इण्डुमुनिशब्दौ नन्दिभर मरतकल्पलतामञ्जरी तयोः पर्यायावित्युक्तम् । तण्डुभट्टमतं ज्यायसेनापतिना करण फर्ताऽस्य न ज्ञायते । बेङ्गळूर नगरे मुद्रितः । मेलकराग- लक्षणेषु स्मृतम्। अत्र उपलब्धभागस्तु गुहेशभरतमिति लेखकेन निर्णये प्रामाणिकत्वेन तद्देशीयैः स्वीक्रियते। लिखितम् । ग्रन्थेस्मिन्, याज्ञवल्क्य. गौरी, कमलमन्दिरा,