पृष्ठम्:भरतकोशः-२.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षड्जन्यासः पञ्चमांशो धैवतांशोऽथवा पुग षड्जांशीमध्यमन्यासः श्रृङ्गरैकरसाश्रय मिथिलाखण्डलेनोक्तः पुनर्भम्माणघञ्चमः । भम्माणपञ्चमः पान्थ: स्वल्पट्टिश्रुतिकस्वरः। पूर्णश्च पान्तो धान्तो वा सांशो भन्माणपश्चम | मालापष्ट्रमसंभूता भम्माणी चात लक्ष्यते । मन्द्रतारा च षड्जे स्यान्न्यासांशश्रहपञ्चमः । गान्धारे पञ्चमे चापि बहुत्वं समुपेयुर्षी। ऋषभेण कवेित्थक्ता विभाषेयमुदीरिता । न्यासाशप्रहृपश्वमषड्जगाताराच मन्द्रमध्या च । गान्धारधैवताल्पा रिषभविहीना तु भम्माणी । स्वल्पधैवतगान्धारा भम्माणी रिपभाल्पका ।। करचरणहृदयकंपैः स्तम्भनजिज्ञेोपलेहमुखशोधैः स्रस्तसुविषण्णगात्रैरस्याभेिनयः प्रयोक्तव्यः । सन्ध्यन्तम् भयं त्वाकमि कत्रासः । भयं भीतिः । यथा-मालया अघोरघण्टा कश्यपः अथ भयानको नाम भयस्थायिभावात्मकः। स च विकृतरक् सत्वदर्शनशिबोलूकत्रासोद्वेगशून्यागारारण्यमरणस्वजनवधबन्ध नदर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते । तस्य प्रवेपितकरचरण नयन चपलपुलकमुखचैवण्यैस्वरभेदाद्येऽनुभावाः। भावाश्च | स्य स्तम्भस्वेदगद्रदरोमाञ्चवेपथुस्वरभद्बैवण्यैशङ्कामोहदैन्यावेग् हरिः नान्यः मालापञ्चमसंभूता समन्द्रा घडूजतारभाक् । भयस्थ कृतकत्वविचारः अभिनवगुप्तव्याख्यायां(नाट्यशा ६,७५) पञ्चमांशग्रहन्यासा विभाषा वृषभोझिता ॥ गान्धारथैवताभ्यां च भम्माणी कथितोत्सवे । अकृत्रिमं कृत्रिमं चेत्यत्र द्वेधा प्रवर्तते "" | स्रीषु नीचप्रकृतिषु मध्यमेष्वपि वास्तवम् भयम्-स्थायिभाव पुरुषेघूत्तमेष्वेतद्वास्तवं नेष्यते बुधै स्रीनीचप्रकृतिकै गुरुराजापराधश्वापाद्शून्यागाराटवीपर्वत गहनगजादिदर्शननिर्भत्सैनकान्तारदुर्दिननिशान्धकारोलूकनक्तंच | गुरुभ्यः स्वामिनो वापि भीतः स्याद्विनयान्वितः रारावश्रवणादिभिरुत्पद्यते। तस्य प्रकम्पितकरचरणछद्यकम्पन स्तम्भनमुखशोषजिद्दापरिलेहनत्वेदुवेपथुखासपरित्राणान्वेषणधा तेनोत्तमोऽपि कुर्वीत निर्भयः कृत्रिमं भयम् ॥ वनोत्कृष्टद्योऽनुभावाः इत्युक्तः कृतकोऽपि भयानकभेदो लक्ष्यः सिंगः भयन्नाम वदन्याय: सहसात्मविधानिी पुरः प्रतीते चित्तस्य विक्रियां रोमहर्षणीम्। सारः विकृतरवोऽट्टहासादिः। सत्वानां पिशाचानाम् । त्रासेोद्वेगैौ परातौ। भयं तावत्स्त्रीनीचादिषु वक्ष्यते, नोत्तममध्यमप्रकृतिषु। तेपि तु गुरुभ्यो राज्ञश्च भवं दर्शयेयुः । अप्रभुत्वै चामात्यानाम्। “स्वेच्छाचारी भीत एवास्मि' इति (रला १,७.) भय इतिप्रायो धातुस्याद्भयवाचकः। चलनं भयशब्दार्थ इति विद्वद्भिरुच्यते । बिभेति भाययत्यस्मात्कर्मणेति यथाक्रमम् । किञ्चिचलतेि कस्माद्भियातेनैव हेतुना। चाल्यते च यतस्तस्माद्भयं तु चलनात्मकम् । भयेनाकायतोर्जन्तीजायते स भयानकः ।