पृष्ठम्:भरतकोशः-२.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुरस्थानके स्थित्वा कुर्यावरणकुट्टनम्। पर्यायेण पताकख प्रसारात्पुरत: पुनः । शिखरं न्यस्य यताकस्तु परः करः। तिर्यक् प्रसारितः पश्चातुरश्रे भवेद्यदा ।। परावृत्य कृतं हस्तः पताको गारुडं चरेत् । दृक्षपार्थे पताकश्च परावृत्य पुरः कृतः । तमेव शिखरं कृत्वा न्यसेद्धदि ततःपरम्। त्रिपताकं करं चोर्ट असायै मुरुमाचरेत्। चतुरश्रे वामकरः शेिखरो हृदि संस्थितः। दक्षोतान: पताकश्च तिर्यक्स्यात्संप्रसारित रावृत्तिश्शारीरस्य द्विवारं स्तनयोः पुरः। शिखरद्वितयं स्थाप्यं वामजानेश्च पृष्ठतः। दक्षिणाः पृष्ठदेशै कृत्वा भ्रमरिकां चरेत्। मण्डलस्थानके स्थित्वा हन्तौ तिर्यक्प्रसारितौ । पताकौ स्वनिकस्थाने भवेतां स्वस्तिकौ करौ । थानकस्थित्वा दक्षिणः स्यालताकरः ॥ वामस्योध्.प्रसारश्च पताक्रस्य भवेत्तदा हृदये शेिखरद्वन्द्रं पञ्चावर्तनतो भवेत्। उडुपं ब्रह्मतालस्य भरतेन प्रवर्तितम्। (तालः) घुतो लघुश्चैव द्रतद्वयमथो लघुः। दुतत्रयं लघुश्चेति ब्रह्मातालं बभाषिरे। 18 मात्रा । ०।। ० ० ।। ० ० } ८ १ लधुर्द्धतौ लघुचैव तद्वयमथो लघुः। दुतत्रये लघुवेति ब्रह्मताले बभाषिरे । ! ० ० ० । अक्षनन्दनः-देशीताल लेि तु दूतत्याद्यन्तयोर्गुरू ११ वेदः पः ४२६ | | रि - लोपः - षाडव स नि ध प म ग ब्रह्मवर्थिनी-मेलराग; (चक्रवाकमेलजन्य (आ) स रेि म प ध नि स ( अव) स नि ध प म रि स ब्रह्मवीणा---(एकतन्त्री) इदानीं ब्रह्मवीणाया: स्वरूपमभिधीयते । दण्डः खदिरनिवृत्तः षतिस्तिमितो भवेत् । द्वादशाङ्गुष्ठमात्रोऽस्याः परिणाहः प्रकीर्तितः। सार्धाङ्गलप्रमाणेन छिद्रमान्तरमस्य तु । सार्धा विततिं त्यक्तवाग् अधस्तात् छिद्रयोर्मिथः । कृत्वा दण्डमर्हनाङ्गं वीणादण्डानुरूपतः । छिद्रं विरचयेदत्र ततस्तुम्वं सरन्धकम् षष्टयंगुलपरिणाहं स्नायुपाशेन बन्धयेत्। ॥ दैध्र्थादृष्टाङ्कलमितो िवस्तरातुरङ्गलः। अधस्तात्ककुभः कार्यस्ततो व्यङ्गलविस्तृताम् चतुरङ्गलदीव च कूर्मपृष्टोपमाकृतिम् पत्रिकां लोहविहितामस्योपरि निधापयेत् । दृढं निवेशनीयोऽस्या रन्धे ककुभशुङ्गकः। तन्त्रीपत्रिकयोर्मध्ये स्थाप्या स्याद्वेणुजीविका । रन्धं विहाय ककुभे ततस्तन्याः प्रवेशयेत्। अप्रमेकं ततोऽन्यतु तुम्बस्योपरि निश्चलम् । नागबन्धं प्रमाणेन बन्नीयात्स्थानकद्वये । तुम्बस्याधस्तने भागे दोरी गाढ निवेशयेत् । एकतन्त्रीयुता वीणा ब्रह्मवीणेति षण्यैते पातकं क्षपयत्येषा सूर्शनात् स्पर्शनादपि । दण्डः स्यात्खण्डपरशुस्तन्त्री शैलेन्द्रकन्यका । पखिकाकमला ज्ञेया ककुभो गरुडध्वजः। नाभिर्वाचामधीशा स्यात् तुम्बः कमलसंभवः। रज्जुर्वासुकिरुद्दिष्टो जीविका च सुधाकर सर्वदेवमयी वीणा ततः पातकहारिणी व्यक्तमेवोच्यते सम्यरोतस्या वादनक्रमः । एतां तु दोरिकाधस्तात् वामस्कन्धेन धारयेत्।