पृष्ठम्:भरतकोशः-२.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमीमध्यषङ्जाभ्यां बोट्टरागः प्रजायते । पञ्चमस्याद्रहे चांशे मध्यभान्तो भवेद्यम् । गान्धाराल्पः काकलीयुः पञ्चमादिकमूर्छनः सावरोही प्रसन्नान्तः संपूर्णोथमितीरितम् । पञ्चमीषड्जमध्याभ्यां बोट्टरागस्य संभव पक्रमांशग्रहो मान्तोऽल्पगान्धाररसकाकलेि बोधः–चित्रभिनय पुरोभागे द्वौ पताको संयुक्तौ चलितौ यदि। नेस्रस्थाने विमौ हस्तौ चलेितौ तु विबोधने। बोछावणी-ाटवाद्यम् यत्राद्यखण्डे पाटानामादौ मध्यावसानयोः। दकारबहुलस्तद्वदितीये शकलेऽपि च । प्रयुज्यते चेत्प्रत्येकमसौ बोलावणी स्मृता। वाद्यान्तरेऽन्यथा खण्डद्वयमस्मास्तु योजयेत्। ॥ झेङ्कारो द्वेङ्कतिस्थाने हुडुकायां प्रयुज्यते ढकायां थॉकृतिया टाङ्कारो मद्दले पुनः । बोधनम्--शिल्पकाङ्गम् कार्यप्रतिवचनेन प्रतिबोधनं बोधनम् । यथा -राघवाभ्युदये लक्ष्मणवाक्यं-अभ्यथर्यतामित्यादि एवं प्रयोजयेन्मुख्यान्पाटवर्णान्विचक्षणः । पाटादौ पाटमध्ये च पाटान्ते दें कृतिर्भवेत्। इत्येककरसंपन्ना प्रोक्ता बोलावणी बुधैः। मोक्ष बैल्यां भ्रमरहस्तोऽपि मूर्धनि। सागरः पादेः श्रारः ४२५ ब्याण्डः-सेलरागः (शङ्कराभरणमेलजोऽयं रागः) ब्यागडायामथारोहे वर्जयेद्वए पुनः । तथैव धैवतं वक्र वदेत्याडवपूर्णकं । --मेलरागः (धरशङ्कराभरणमेलजन्य:) (आ) स गा रि ग भ प ध प स अव) स नि ध प भ ग रेि स ब्यार्-मेलसाः ( इरिकाम्झेजीमेलजन्य ( आ ) सरि ग भ स ग म प नि ध नि प ध नि स ( आ ) स नि प ध नि ध प म ग रि ग म ग स ब्रह्मपर्यायशब्दैः शुद्धस्वर उच्यते ब्रह्मचारिकः—तान मध्यभग्रामे नारदीयतान: ध नि स रि म प ब्रह्मतालोडुपम्-देशीनृत्तम् लघुद्रतो लघुश्चैव द्रतद्वयमथो लघु । दूतत्रयै लघुश्चेति ब्रह्मतालं बभाषिरे अस्य रूपं यथा विधाय चतुरं स्थानं पताकौ संप्रसारितौ । हृदि विन्यस् शिवरं भ्रमेत्सव्यापसव्यतः। चतुर्दिक्षु ततो नन्द्यावर्ते स्यात्परतःकृते पुरोबामोऽलपञ्चाश्च दक्ष ऊध्र्वमघेोमुख । शिखरश्चतुरश्रे चेद्वामो ऋदि तथेतरः। प्रसारितः पताकश्च स्वस्तिकं स्थानमाचरेत् । त्रिपताकेन पुरत: पर्यायेण मुरुकृता। पञ्चवारं च चरणे स्थापयेचरणे परम् अधोमुखं शिरस्यूध्दै शिखरं सम्प्रयोजयेत्। सव्यभ्रमरिकां कृत्वा जङ्घालङ्कनिकां चरेत्। वाम ऊध्र्व पताकश्च प्रसार्य दाक्षेणः पुनः। तिरश्चीनं प्रसार्येवं तथैवाङ्गान्तरेण च । । ततश्च संहृतं स्थानं दृदि स्याच्छिखरद्वयम् ।।