पृष्ठम्:भरतकोशः-२.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभायामथ सिद्धायां साम्प्रदायकवृन्दकम्। रङ्गावनिं विशेत्सम्यक् स्फुरतिमनोरमम् । गाङ्गवाद्कसङ्गतो वृन्दमित्यभिधीयते । आलापकास्तु मुख्यास्तु चत्वारो यत्र गायकाः ॥ द्विगुणास्तत्सहायास्तु गायिन्यस्तत्समा मता चतुष्टयं तालभृतां मादैङ्गिकचतुष्टयम् चतुष्टयं वांशिकानां तदुक्त बृन्दमुत्तमम्। तदर्ध मध्यमं प्रोक्तं कनिष्ठ स्यात्तदर्धतः । गातृणां वादकानां च समूो बृन्दमुच्यते मुख्यांनुवृत्तिर्मिलनं ताललीलानुवर्तनम्। मिथ: ऋटितनिर्वाहः त्रिस्थानव्याप्तिशक्तिता शब्दसादृश्यमेतीति प्रोक्ता बृन्दस्य पछुणः । अनुवृत्यैव मुख्यस्य तालकालप्रवीणत । त्रिस्थानभृति धैर्ये च मेलस्त्रटितमेलने मानशब्दस्य सम्पूर्तवांद्याक्षरसुपाठता । ौचटद्वाढवक्तत्वं बृन्दस्यैते गुणा मताः वृन्दावनसारङ्गः- मेलाग ( आ ) स ८ रेि ० ० म ० प ० ० अत्र) स ० नि ० ० प ० म ० ० रेि ० स मेलरागः ( खरहरप्रियामलजन्य ( आ ) स रि म प नि स । (अब) स नि प म रेि ग म रि स शतानि पञ्चवृत्तानां बृहत्यां द्वादशैव तु। वृहत्कंथा-श्रव्यकाव्यम् लम्भातिाद्भतार्था पिशाचभाषामयी महाविषया। नरवाहनदत्तादेः चरितमेिव बृहत्कथा भवति । किन्नर्यदपरोच्यते। दामोदरः मक्ष भरतः परिणाहेझुळेनापि तन्त्री स्नायुभयं भवेत् । आलापिन्यां यथापूर्वंयुक्त तुम् सृतीयकम् । तथास्यामपि कर्तव्यमेवमेध थेितुम्मिका । द्विवितत्यधिकायाभा परिणाहेऽङ्गलाधिका ।। स्नायुतन्त्रीसमायुक्ता तुम्वकसथभूषिता शेपं स्यात्कझरीलक्ष्म सारीमेडकशक्षु । ककुभे पलिकायां च बृहती किझरी भवेत्। सारीककुभयोर्मध्ये दक्षिणेन करेण तु । धारयेत्किअरीदण्डै मुष्टयाऽशिथिलबन्धया । तर्जनी मध्यमा नाम्रा उलेखपरिलेखने ।। व्याप्रियन्ते प्रयोगेषु तन्त्र्या वादनकर्मणि । तर्जनीमध्यमा नाम सारीणामन्तरेऽन्तरा । प्रसार्यन्ते स्वरव्यक्तयै वामाः किन्नरवादने ।। अत्रैव ककुभे वामभागे शंकूपरिस्थले । पत्रिका प्राक्तनयानु तम्याः किञ्चिदेवोन्नता संस्थाप्य पत्रिकां तस्यां अन्धयेतंत्रिकायुगम् । तस्माच्छङ्कोरधोदेशे बन्धनीयाः प्रयअतः सारिकास्तस्रपूर्वस्यास्तंत्रिकायास्समादृढम् । अधस्थले तत्रिकायास्तिस्र स्थाप्याः परा अपि । तिस्रस्तदन्तिमायास्तु स्थाप्यास्तन्त्र्यास्तु तन्न च । अनुमद्रामेिधास्सप्त स्वराः स्थाप्या यथायथम् ।। पूर्वोक्तरीत्या तक्षानुमंद्रसप्तकवादनम् (न) सम्क्रैस्साधयेद्धीमान् शिक्षाभ्यासवशानुगैः। पुनर्वादनविन्यासविशेपं वक्ति तत्ववित्। वीणादण्डः परः कार्यः पूर्वस्मान्न्यूनताङ्गुलैः। गुणेन्दुसंख्या (रिवारं) रंतेस्य दृढा लोहशलाकिका । वध्यते सदृशा वक्त पश्रात्ककुभवामतः । पालिकायां पाणिरूपां शालाकां स्थापयेदम्। कर्णशङ्कोमूर्यदेशे शलाका फणाकृति ।