पृष्ठम्:भरतकोशः-२.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साध्योपग्मस्य फलस्य वीजभूतमुतं वाक्यम् । यथा-भाया मदालसे पातालकंतुवधचिन्तनं देवरातेरित्यादिश्ोकोक्तं वीजै साध्वपातालकेतुवधस्य फलस्य, भवति । सागरनन्दी कीजदर्शनम्—सन्धि प्रशान्तजातिनाटके चतुर्थस्सन्धि शारदातनयः दीजसंपत्तिः -विमर्शसन्धौ तृतीयमङ्गम् कार्यसंपादने विघ्रहरणस्य साधनस्य संपत्तिः बीजसंपत्ति । यथा-भायामदालसे पातालकेतुवध । सागरनन्दी बीजोक्तिः---सन्धि प्रशान्तजातिनाटकं तृतीयस्सन्धिः । प्रशान्तशन्दे द्रष्टव्यम् ४९२९ , बीभत्सः--रस वीभत्सो नाम जुगुप्साथयिभावात्मकः। स चाहद्याप्रशस्ता प्रियाचोक्ष्यानिष्टश्रवणदर्शनोद्वेजनपरिकीर्तनादिमिरुत्पद्यते । तस्य सर्वाङ्गसंहारभुखविकूणनोलेस्वननिष्ठीवनोद्वेजनादयो अनुभावाः। उद्वेजकः क्षेोभजश्च बीभत्स इति तरिधा । विष्ठादिभेित्स्यादुद्वेगी क्षोभजो रुधिरादिभिः । ऋ५स्थापि.किञ्चित्कस्यचेिन्निसर्गतोऽप्रयतं लशुनमिव द्विजा नां अप्रियं । धात्वादिदोषात् यथा, श्रेष्मोपहतस्य क्षीरं । अचोक्षं खरूपेणादुष्टमपि तुमलाद्युपहतं । अनिष्ट यत्रानिशं भुक्तत्वेनेच्छा निवृत्ता । संहारः पिण्डीकरणं। मुखविकूणनं तदङ्गानां सङ्कोच लम्। उलेखनभुलाधः । उद्वेजनं गात्रेतूननम् अभिनवगुप्तः । जुगुप्सात्मको बीभत्सं: । तस्यात्यन्ताहृद्यक्रिमिकीकसपूयाद्यो विभावाः । स चोद्वेगः क्षोभणश्चेति द्विधा । उद्वेगी यथा उत्कृत्योत्कृत्य कृति इत्यादि (मालतीमाधवे)। क्षोभणो यथा - आन्स्रोतबृहत्कपालेल्यादि (मालतीमाधवे)। िवरक्तानां रमणीये ध्वपि कान्ताजघनस्तनादिषु घृणाशुद्धानां बीभत्सो जायत इति । त्रिविधो वा । यथा बीमत्सः क्रिभिपूतिगन्धवमथुप्रायैर्जगुप्सी. भूः। उगी, रुधिराद्वैकीकसवसामांसादिभिः क्षेोभणः । वैराग्याज्जघनस्तनादिषु घृणाशुद्धोऽनुभावैतो नासावरकूविकूणनादिभिरिहावेगो विशङ्काद्य वधेर्धातोस्सनन्तस्य । बीभत्सं रूपमिष्यते यत्पदार्थस्य बीभत्सा स बीभत्स इतीरितः । गह निन्दा च बीभत्सा कुत्सा पर्यायवाचका गर्हणीयश्च निन्द्यश्च कुत्सनीयश्च श्रेो भवेत् । स भाव: कथ्यते सद्भिवैभत्स इति संज्ञया। दाभत्सरसः जुगुप्सितार्थे विज्ञानजनिता चित्तविक्रिया । बीभत्साख्यो रसो ज्ञेयो नेत्रवक्तविकारकृत्। । बीभत्सा-दृष्टि निकुञ्चितपुटप्रान्ता शृणाविक्रान्तत संरुद्धपक्ष्मा बीभत्सा वीभत्से विनियुज्यते क्षेोभान्विता समुद्विग्रा मिथेो मिलितपक्ष्मका । कूणितापाङ्गपुटा तरलीकृततारक बीभत्सा दृष्टिराख्याता बीभत्सरससंश्रया । पञ्चमं सप्तमं चैव नैधनं च गुरूण्यथ । पादे तु बृहतीसंस्थे यत्र बुद्भदकं यथा । सिधखगपंतिसोहिदो। सितखगपङ्क्तशोभित कर्तरीमुखहस्ते तु......अङ्गष्टमेव च। मध्यमा तर्जनीमध्यश्लिष्टा चेत् श्लिष्टकर्तरी । बुधार्थे नवसंख्यायां कथ्यते श्लिष्टकर्तरी। घृन्दः गातृवादकसङ्घातो बृन्द इत्यभिधीयते । चत्वारो मुख्यगातारो द्विगुणास्समगायना । अष्टौ तु गायनीः प्रोक्ताः तालधारि चतुष्टयम्। मार्दङ्गिकास्तु चत्वारो वांशिकानां चतुष्टयम् । एवं चोत्तमबृन्दस्य कर्तव्यं च प्रयव्रतः। मध्यमं स्यात्तदर्धेन तदर्धेन लघु स्मृतम्।

  • ४ः