पृष्ठम्:भरतकोशः-२.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विवासु-मेलरागः (मायामालवौलमेलजन्यः) ( अf ) स रेि ग प ध स (अव) स ध प ग रेि स बिब्बोकः--अनुभाव ईष्याणां भावानां प्राप्तावभिमानगर्वसंभूतः स्त्रीणामनाद्रकृतौ बिब्बोको नाम विज्ञेयः । भरत: अभीष्टप्राप्ताभिमान्गर्वसंभावनादरकृतो विकारोब्बेिोकः। अभिमतवस्तूपहृतावपि गुरुदपदनादरतन्व्याः । स्खलितप्रियस्य संयमताडनमभिधायि बिब्बोकम् ।। इष्टानां भावनां प्रणयेऽपि अनास्थागर्वसंभवः पादप्रहारः प्रियस्य कृतागसश्चरणयोः काञ्च्या संयमनं पुष्पमालया ताडनं अनाद्रपरिग्रहो विब्बोकः । इष्टानां भावानां प्राप्तावसिमानगर्वसंभूतः। स्त्रीणामनादरकृतो बिब्बेोको नाभ स ज्ञेयः । बिम्बोक इत्यपि पठितम्। विशद्भ्रयुगक्षेपो निर्मुझेोष्ठस्सवि श्रीवा रेचकसंयुक्तो विश्वोकरसोऽपि कीर्तितः । बिब्बोकस्त्विष्टलाभेन जातार्वादनादरः । सारः बिरुदः--प्रबन्धाङ्गम् बिरुदं वेधभाषाभिः द्विषामुद्वेगर्दू भवेत् । हरिपालः बिरुशब्दो विरोधार्थो महाराष्ट्रमसिद्धितः। परेभ्यस्तत्प्रदानेन विरुदं सूरिभिः स्मृतम्। यद्वीररससंयुतं द्विषामुद्वेगदायकम्। रसान्तरसमायुक्तं तत्पदं बिरुदं मतम् । जगन्नाथः औदार्यशौर्यादिगुणप्रशंसा शब्दं प्रभूणां बिरुदं वदन्ति । आर्यप्रसिद्धेर्बिरुदाख्यशब्दो म्लेछप्रसिद्धेरथवा निरुक्तः।। एवं प्रसते सति संशयेऽस्मिन् विनिश्चितं श्रीचरणैर्विविच्य । विरुद्धवाची बिरुदाख्यशब्दो भवेन्महाराष्टजनप्रसिद्धः । निर्जित्य शत्रून् िबरुदं दधानं राजानमासाद्य सपन्नभूपा रामार्जुनादेरिव शौर्यरीदी राधासुतादेरिव दातृतेति । ५३ धश्रवणे तद्यविक्षामलोके अलु ते विशुद्धा एताशै वीररसप्रधानं द्विधां तथोद्वेगकरं च यत्स्यात् । द्विधा विरुद्धप्रतिपादनस्य बोद्धरुथमेशद्वरुदाभिधानम् । थिलहाँ समारोहे भध्यकुञ्जरवर्जनम् लिहरिः -मेलागः (वीरशङ्कराभरणमेचजन्यः) (आ) स रेि ग प ध स (अव) स नि ध प म ग रिस कण्ठगतपुष्पमालां मङ्गलसङ्गीतलोलुपां साध्वीम् । वामकरनिहिीणां नादकलां बिलहरीं ध्याये ।। बिसखाद्विकम्--संगीतकृङ्गाराङ्गम् अभिनवबिसाङ्करोद्वेदसभरे सरः समाश्रित्य काभिमिथुनानां बिहाग्-मेलराग (आ) स ० रेि ८ ग म ० प ० ० ० नि स (अव) स नि ० ० ० प ० म ग ० रि ० स् रागसागर यथा-श्राचेतसो मुनिवृष इति महावीरचरिते। स्वल्पभात्रं समुत्सृष्टं बहुधा यद्विसति । फलावसानं तचैव वीजं तदिह कीर्तितम्।। मेललक्षण बीजम्-अर्थप्रकृति अल्पमातमुपक्षिा हुधा यद्विसर्पति फलावसानं यश्च स्यात्तद्वीजमिति संज्ञितम् । कथाशरीरव्यापिनि नायके कर्तरि कर्मणि वा अवतिष्ठमाने आरम्भो बीजमित्युच्यते । यथा-रामचरिने, शिशुपालवध इति । एतेन नायिका अपि व्याख्याताः । यथा-लक्ष्मीस्वयंवरः, सुभद्राहरणमिति । बीजमेिव च बीजम्। यथा बीजभुप्तमङ्करमूल प्रकारेण बहुधा विसर्पदन्ते फलाय कल्पते, तथा यो महावाक्यार्थनायकोपनाय कानुनायकप्रतिनायकसुहृत्सहायादिव्यापारभेदान् बहुधा विसर्प झन्ते फलाय जायते, स वीजमित्युच्यते।