पृष्ठम्:भरतकोशः-२.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा-हा वत्साः खरदूषणेत्यादि महावीरचरिते । प्रयोजनानां विच्छेदे यदविच्छेदकारणम्। यावत्समाप्तिर्बन्धस्य स बिन्दुः परिकीर्तितः ।। गोद्राष्वाया गुरुर्बिन्दौ । ऽ ० ० ० ० ऽ बिन्दुरेकत्र तन्त्र्यां स्यात्प्रहारो गुरुनादकृत्। वणालङ्कार पुताद्धर्ख ततःपुतै। इति क्रमस्यादारोहे यक्षासँौ बिन्दुरुच्यते। सास सारि गागा गमा पापा पाधा नीनी इति बिन्दुः । वर्णालङ्कारः (अवरोही) नीनीनी ध पापाषा म गागागा रि सासासा -वर्णालङ्कारः (आरोही) चिरमेकस्मिन्स्वरे षड्जादिरूपे स्थित्व तदीयतारम कलामन्यकां च स्थित्वा यत्र पुनरपि समा सा मन्द्रया गम्यते स बिन्दु मतः , खरे कविचिरं स्थित्वा तारं संस्पृश्य शीघ्रतः । पूर्वस्थानं यदा याति सबिन्दुरिति संज्ञितः। वर्णालङ्कारः (सञ्चारी) स्रमाचं पुतं कृत्वा तं द्वन्द्वे नेमिवत्पृशेत्। प्रत्यागच्छेत्पुनर्मुख्यं स बिन्दुः परिकीर्तितः मोक्षदेव सासासारिसा, रीगरी, गागागामगा, पापापापमा मामामापमा, पापापाधपा, धाधाधानिधा, --वादनस् (उभयहस्तंव्यापार ) अनामया बहेितन्त्रीघाताज्जातो यदा ध्वनिः । तर्जन्या धार्थेते बिन्दुः निश्शङ्केनोदितस्तदा ॥ -काणायामुभयहस्तव्यापारः बहिर्दक्षानामेिकया घातातन्त्री भवेद्धनिः । धायैते वामतर्जन्या यदा बिन्दुस्तदा भवेत्। कुम्भ | विन्दावेकत्र तन्त्र्यां स्यात्प्रहारः पृथुनाद्वान् एकस्यामेव यस्तन्त्र्यां प्रहारोो गुरुवल्गुवान् विलम्बितकलाकालः स बिन्दुरिति कीत्यैते । --हँोडुक्षिकहस्तपाठः यदा वामेन हस्तेन समवष्टभ्य पुष्करम् तजन्या ताडयत बिन्दुः तदा सञ्जायत यथा । दें दें गिटें गिरिटें गिरिटें गिरिणि । साधनसन्धवाक्यम् प्रतिमुखसन्धौ तृतीयमङ्गम् । यथा मायामदालसे कुवलस्य वाक्यं कृत्स्नामरारीति । अख भीताया मदालसायाः गालवदत्त साधनदर्शनेनाश्वासनम् बिन्दुकलिङ्गा-मेलागः (चक्रवाकमेलजन्यः) (आ ) स रेि ग म प ध नि स (अव) स नि प म ग म रि गरि स बिन्दुतिलकम्-मात्रावृत्तम् विषमं-चतुर्मात्रिकास्त्रयः गुरु समं-द्वै चतुर्मात्रिकौ पञ्चमालिक एक ल: :। बिन्दुमालिनी -मेलरागः (चक्रवाकमेलजन्य:) ( आ ) स रेि ग म ग प ध नि प स (अक्) स नि ध प ग म ग रेि स . बिन्दुमाली-देशीताल । मध्यगुर्वोस्तु चत्वारो बिन्दुमालिनि बिन्दवः मा गा ससा रिरी गामा । कुम्भः बिवास्-मेलरागः आ) स रि ०ग ० ० ० प ध ० ० ० स; (अव) स ० ० ० ध प ० ० ० ग ० रेि. स नन्थ: बिन्दुहेरली-मेलरागः (मायामालवगैलमेलजन्य (आ) स रि ग रि ग म प ध नि ध म प ध नि स (अव) स नि ध प म ग रि स त्रेम