पृष्ठम्:भरतकोशः-२.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऽ ऽ । ऽ ऽ ऽ ऽ जीमूतग्रामे सप्तमी मूर्छना मध्यग्रामे स्रश्चान्यो यदा व्रजति मूनाम् तदा बार्हस्पती ज्ञेया मूर्छना ब्रह्मणः प्रिया । विनाश्वाङ्गष्ठतर्जन्योरर्धचन्द्रस्य चोन्नताः । अङ्गल्यो बालचन्द्राख्यन्स एव ज्ञातये बुधै ।। प्रवेशे बालचन्द्रे च हुन्वेष्वन्येषु वस्तुषु जन्तुध्वपि च कथितो भावशास्त्रविचक्षणैः । पक्वमस्य प्रथमा श्रुतिः निषादस्य प्रथमा श्रुतिः। अयं ग्रन्थः केरलाधिपतिनो बालरामवर्मणां कृतः । त्रैस्तवशक 1724 आरभ्य 1798 पर्यन्तभासीत् । बालासारितम्-गीतम् कनिष्ठासारितस्य नामान्तरम् । द स्वस्तिकोऽधोमुखस्तिर्यगपविद्धं प्रसारित उध्वस्यो मण्डलगतिरञ्चितोद्वेष्टितावपि ।। पृष्ठानुसारीति बुधैर्दशधा बाहुरिष्यते। सरलः कुचितो नम्र आविद्धान्दोलितौ तथा । उत्सारित इति प्राज्ञाः षडन्यान्केचिदूविरे । वामित , मन बालिकाक्सन्नः—मेलागः (मायामालवगैलमेलजन्य ( आ ) स रेि ग म प ध नि स (अव) स नि ध नि प म प ध नि म ग रि स . गौरीमतम् | जगदेकः | विप्रदासः लेोलितो वलितो बाहुः परावृत्तस्तथाष्टमः । चाहुबन्धलोहडी-उक्षुतिकरणम् गजदन्तेन इस्तेन क्रियत लोहडी यदा । तदा भवेद्वाहुबन्धलेोइडी तद्विदां मता । बाह्यभ्रमरी-भ्रमरी दक्षिणेनाणिा िस्थत्वा वाममर्हि तु कुञ्चयन वामावर्त भवेद्यत्र सा दाह्यभ्रमरी मता ।। सव्येतरेण पादेन स्थित्वा सव्याङ्किकुञ्जनात् । सव्यावर्त भ्रमेक्ष सा बाह्यभ्रमरी मता । सञ्यावर्तमिति। प्रदक्षिणेनेत्यर्थः। बाह्लीकः--मेलरागः (कोसलप्रियामेलजन्यः) ( आ ) स रिं ग म प ध नि स (अव) स नेि ध प म ग रि स बिटात-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स ग रेि ग रेि म प म ध नि ध प नेि स ( अव) स नि ध प भ र रेि स बिडचिन्द्य्-देशीनृत्तम् खण्डद्वयात्मकं भिन्नतालमाभोजवर्जितम् चिन्दस्य रूपान्तरम्। बिन्दुः-अर्थप्रकृति प्रयोजनानां विच्छेदे यदविच्छेदकारणम्। यावत्समाप्ति यद्वन्धः स बिन्दुरिति कीर्तितः । कुम्भः बीजमित्युक्तारंभः विष्कम्भप्रवेशंकादिभिः असंबद्धस्संबद्धो बा कथाशरीराद्विच्छेदहेतुतयाऽवतिष्ठमानो बिन्दुरित्याख्यायते । विन्दुरिव बिन्दुः । यथा-यो बिन्दुश्च्योतन्पयोमिष्यन्दलक्षणा था: क्रियाया अविच्छेदहेतुः यथा वा धृतबिन्दुः अग्रिज्वलन लक्षणाया एवं विछिन्नविछिन्नेषु कथाशरीरेषु योऽनुसन्धाता स बिन्दुरित्युच्यते