पृष्ठम्:भरतकोशः-२.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुणानुद्भाध्य कस्मिंश्चित्तत्र पूजा वर्तनी । स्वार्थन्प्रच्याविनी चेति बुद्धिबहुमतिः स्मृता । भववेिकः नानावेषधरं यत्तहुरूपमितीरितम् । बहुला-मेलराग गौरीमेलसमुद्भता बहुला मध्यभोझिता सचियोगी निना युक्ता गान्धारोद्वाहणांशका । बहुलीरागध्यानम् प्रसूनमालारिबद्धके विलासिनीयं बहुली विभाति मद्नसन्निधौ साधवीलतागृहनेिवासिनीं गूढचारिणीम् । विहितमालया वीणयाञ्चितां बहुलिकां सदा भावयाम्यहम् ।। बहुली-उपाङ्गरागः (वीणायां वादनक्रमः) ग्रहं कृत्वा मध्यषडू संस्पृशेत्तत्परौ स्वरौ संप्राप्य पञ्चमं षष्ट अवरोहेदुभाविमौ । ततश्च स्थायेिपर्यन्तं तृतीयादवरुह्य स्थायिनः प्राक् द्वितीयाद्वा समारुह्य स्वरद्वयम् ॥ प्राक् तुरीयं प्रकल्प्याथ वाद्येतत्परं स्वरम्। स्थायिस्वरे यदा न्यासः तदा तु बहुलीभवेत्। बहुली रामकृतिरिति नामान्तरम् । -मेलरागः (भालवगौलमेरुजन्या) मध्यभांशअहन्यासा रिधहीनौऽथवा नपा। प्रगेया बहुली प्राकैस्सन्ध्यायामिति निर्णयः । बहुसुवर्णकः-ानः (र-ोपः-पाडवः) ध प म ग स नि बहुसौवर्ण इत्यपि इयं पठिता। रागसागर कुम्भः | | तन्न बडुसुवर्णकशद्वे द्रष्टव्यम् । बहुसौवर्णक मध्यमग्रामे नारदीयतानः । गा म प ध नि स बह्वक्षर-चतुष्पदागीतम् सुव्यक्तवाक्यकालेता समन्विता लघुभिरक्षरः प्रायः द्रतलयवाद्यसमेता ज्ञेया बहक्षरा तद्भः । व्यक्तवाक्या लघुप्राथा लध्वक्षरसमन्विता । द्रतवाक्या द्रतलया ज्ञेया बह्वश्रेतेि सा ऋसवराज शिवतत्त्वरनाकरकर्ता । कालः १७०० दक्षिणकन्नडस्यमूकाम्बिकाक्षेत्रवासीति ज्ञायते । न्यासांशकस्फुरितषड्जकपञ्चमाप न्यासे च सम्मत. निगरि दीर्घप्रदाद्यतरधैवतरावरम्या बाङ्गालेिकेतृि कथिता मिथिलेश्वरेण । स्फुरणैर्मध्यमपञ्चमजनितैस्संपूर्णदीर्घ धैचत रिभतारैर्बङ्गाली गनिजापन्यासरुरिवो । बाणः-हस्तः तजन्याद्यास्तथाऽङ्गल्यः अङ्गठन तु सयुताः । प्रसृता स्यात्कनिष्ठा तु बाणहस्तः प्रकीर्तितः ।। पाश्र्वोभयोश्च चलेितो सन्धिनृत्यप्रदर्शने। पुरोभागस्थितौ तौ चेत् षष्ठसंख्यानिरूपणे पुरोमुखः पुरोभागचलितो बाणदर्शने। नेत्रान्ते चलेितो ह्येष नेतबिन्दुविसर्जने । बाणहस्तो नियुज्येत करटीकाविचक्षणैः । बाणगणाः प्रतिष्ठाया: प्रोक्ता भेदाश्च षोडशा । तत्र ये लघुपूर्वायुस्तेषु प्रागधिकं लघुः ॥ भरत भोक्षदेव