पृष्ठम्:भट्टिकाव्यम्.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
60
[ BHATTIKAVYA
 

उपासाञ्चक्रिरे द्रष्टुं देवगन्धर्वकिन्नराः।
छलेन पक्षौ लोलूयाञ्च क्रव्यात् पतत्रिणः ॥ १०७ ॥

प्रलुठितमवनौ विलोक्य कृतं दशवदनःखचरात्तमं प्रहृष्यन् ।

रथवरमधिरुह्य भीमधुयं स्वपुरमगात् परिगृह्य राम कान्ताम् ॥ १०८ ॥

इति भट्टिकाव्ये सीतापहरणो नाम पञ्चमः सर्गः ॥

( इति प्रकीर्णकाण्डे पञ्चमः परिच्छेदः । )


 107. The gods, gandharvas and kinnaras stood to by watch; but the filesh-eater went on cutting off by deceit the wings of the bird.

 108 . On seeing the best of birds shorn off and laid rolling on the ground, the ten-faced (Ravana) feeling highly delighted drove to his city (of Lanka), after ascending his excellent chariot yoked with ferocious horses and having tightly clutched the wife Rama.

Here ends canto V named

THE ABDUCTION OF SITA

( Here ends Part v in the Prakirna-kanda )