पृष्ठम्:भट्टिकाव्यम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
56
[ BHATTIKAVYA
 

निलं ङो विभवः स्वामी धनानां हृतपुष्पकः।
अध्यास्तेऽस्तगरं यस्मात् कस्तनाऽवेति कारणम् ॥ ८७ ॥

भिन्ननौक इव ध्यायन् मत्तो बिभ्यद् यमः स्वयम्।
कृठिणमानं दधानेन मुखेनऽऽस्ते निरुद्यतिः ॥ ८८ ॥

समुद्रपत्यका हैमी पर्वताधित्यका पुरी ।
रत्नपारयणं नाम्ना लङ्कति मम मथिलि ! ॥ ८९ ॥

आवासे सिक्तसंमृष्टे गधेस्त्वं लिप्तवासिता।
अपितोर्सुगन्धिस्रक् तस्य वस मया सह ॥ ९० ॥

संगच्छ पसिन ! स्त्रैणं मां युवानं तरुणी शुभे ।
राघवः प्रोष्यपापीयाञ्जहीहि तमकिञ्चनम् ॥ ९१ ॥

अश्नीतपिबतीयन्ती प्रसिता स्मरकर्मणि ।
वशेकृत्य दशग्रीवं मोदस्व वरमन्दिरे ॥ ९२ ॥


 87. Who knows not the reason why the Lord of Wealth (Kubera), deprived of Lanka, freed of arrogance, and with his Puspaka snatched away, stays in the (Kailasa) mountain ?'

 88. Pondering like one whose boat is shattered and fearing me, Yama himself sits (idle) without any work and wears darkness on his face.

 89 . ‘‘Oh Mithila Princess ! my golden capital, Lanka by name(has) the ocean for its outskirts, and (is) situated on a mountain plateau.

 90. Along with me, anointed and perfumed with fragrant ingredients and having put on massive fragrant garlands, you stay there in an abode sprinkled and swept.

 91 . Oh beautiful young woman delightful to a young man ! do unite with me. The scion of the Raghus (Rama) (is) exiled and is very evil; abandon him, a penniless (wretch).

 92. Intent on the act of love and ordering about 'eat, drink' (i.e.) becoming the mistress of the house), having made