पृष्ठम्:भट्टिकाव्यम्.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
54
[ BHATTIKAVYA
 

अजायमाना तस्याऽघ्यं प्रणीय जनकात्मजा।
उवाच दशमूर्धानं सादरा गद्गदं वचः ॥ ७६ ॥

"महकुलीन ऐक्ष्वाके वंशे बाशरथिर्मम ।
पितुः प्रियङ्गरो भर्ती क्षेमकारस्तपस्विनाम् ॥ ७७ ॥

निहन्ता वरकाराणां सतां (बहुकरः सदा।
पारश्वधिक रामस्य शक्तेरन्तकरो रणे ॥ । ७८ ॥

अध्वरेष्विष्टिनां पाता पूर्ण कर्मसु सर्वदा ।
पितु नियोगाद् राजत्वं हित्वा योऽभ्यागमद् वनम् ॥ ७९ ॥

पतत्रिकोष्टजष्टानि रक्षांसि भयवे वने ।
यस्य बाणनिकृत्तानि श्रेणीभूतानि शेरते ॥ ८० ॥

दीप्यमानं शितान् बाणानस्यमानं महागजाः।
निघ्नानं शात्रवान् रामं कथं त्वं नाऽवगच्छसि ॥ ८१ ॥


 76. After offering him arghya (due to a guest), Sita getting valiant, (yet) full of respect, spoke to Ravana (these) choked (indistinct) words:

 77. My highly noble-born husband, of the race of Iksvaku, (is Rama), the son of Dasaratha, doing what was desired by (his father, viz., providing well-being to the ascetics ;

 78. - the killer of those that practise enmity, greatly obliging the good at all times, the destroyer, in battle, of the prowess of that Rama-who-wields-the-axe;

 79. —the protector of the sacrificers during sacrifices, ever the nourisher in rituals, who having abandoned kingship at the command of his father, came over to (this) forest.

 80 . Torn by his arrows and fed upon by birds and jackals, demons lie piled in heaps in this terrific forest.

 81. How is it that you do not know Rama who strikes with sharp arrows, hurls huge maces and kills the enemies ?