पृष्ठम्:भट्टिकाव्यम्.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO V ]
45
 

हृतरत्नश्च्युतोद्योगो रक्षोभ्यः करवौ दिवि ।
पूतक्रतायामभ्येति सत्रपः कि न गोत्रभित् ॥ २८ ॥

अतुल्यमहसा सार्ध रामेण मम विग्रहः ।
नपाकरस्तथाऽप्येष यतिष्ये तद्विनिग्रहे ' ॥ २९ ॥

उपत्य खं वशग्रीवो मनोयायी शितानभूत् ।
प्रमुत्रसविधवासं मारीचं प्रति च क्रमे ॥ ३० ॥

यस्य तत्सनीडेऽसौ तं वृत्तान्तमशिश्रवत् ।
बस्नुनाऽऽथ भृतार्थेन तेनाऽगावि दशाननः ॥ ३१ ॥

"अन्तर्धत्स्व रघुव्याघ्रात् तस्मात् त्वं राक्षसेश्वर।
यो रणे दुरुपस्थानो हस्तरोधं बधद्धनुः ॥ ३२ ॥

भवन्तं कार्तवीर्यो यो हीनसन्धिमचीकरत् ।
जिगाय तस्य हन्तारं स रामः सावं लौकिकम् ॥ ३३ ॥


 28. Does the shameful Indra, bereft of (his) jewels, deprived of (his) occupation and paying tribute to the demons, not approach (and stay in hiding with) his wife in heaven ?

 29. ‘Shameful will be my enmity with Rama whose might is not comparable (to mine). Even then, here I shall try a special punishment on him."

 30. Jumping up into the sky, travelling like the mind, (and) wielding a sharp missile, Ravana walked up to Marica who had his abode in the vicinity of the ocean.

 31. Descending by his Marica's) side, he (Ravana) made him listen to that happening (of the discomfiture of Surpanakha). Then Ravana was addressed thus by him who had heard the account and was feeling frightened :

 32. ‘Hide, Oh lord of demons, from that tiger of Raghus who, wielding a bow held lightly in (his) hand, is difficult to be faced on the battlefield.

 33. ‘‘That Rama vanquished the world-famous killer