पृष्ठम्:भट्टिकाव्यम्.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

336 | BHAIKAVYA ७. ९१ १४६७ २. ३७ १४६ ७. ८१ १२. २८ ९. ४१ १३. ४२ १३. ४९ ११. ४७ १०. ५२ चञ्चलतरुहरिण ० १३. ६ जगाद वानरान् चञ्चर्यन्तेऽभितो १८२५ जगाहिरेम्बुधिम् चतुष्काष्ठम् ९. ६२ जग्मुः प्रसादम् चन्दनद्रुमसंछन्ना २२. ४ जग्लो दध्यौ चत्स्” ति बाल ० १६. २ जटायुः पुण्यकृत् चलकिसलय० १३. ३९ जनानुरागेण जरित्वेव चल पिङ्गकेशर० १०. २७ जल कामदन्ति ० चापल्ययुक्तस्य १२. २ चारुकलहंस० १३. २४ जलतीरतुङ्ग० जलद इव चारुसमीरण रमणे १३. १ जलनिधिमगमत् चिकीषते पूर्व १२. ६ जले विक्रम० चिचेत रामस्तत् १४६२ जल्पाकीभिः चितां कुरु च २०. ३४ जल्पितोत्कृष्ट १०. २२ चित्रं चित्रम् चिन्तयन्नित्थम् ८. ५९ जहसे च क्षणम् चिन्तावन्तः कथाम ७. ७२ जहीहि शोकम् चिरं रुदित्वा ३. ५ जिगमिषया संयुक्ता चिरकालोषितम् ५. ४२ जिज्ञासोः शक्तिम् चिरं क्लिशित्वा ५. ५२ जिते नपारी चिरेणाऽनुगुणम् ८, ९५ जूतिमिच्छथ चुकोपेन्द्रजित् १४४४ जेता यज्ञ ० चुकुचे तत्र १४. १०७ जेतुं न शक्यो० चेतसस्त्वयि २०२८ . । ज्ञत्वेङ्गितै : ज्ञायिष्यन्ते मया ७. १९ ८. २९ १४. ९३ १३. १५ ६. ११७ ७. ६९ १२.४६ ३. १६ ज्योतिष्कुर्वन् १६. ४१ ९. ६४ ८. ६२ ज्योत्स्नामृतम् छलेन दयिता ६. ९९ छिन्नानैक्षत १७६५ डुढौकि रे पुनर् १४. ७१ ४. ३९ २०. ३१ १४. ९७ जक्षिमोऽनप राधेऽपि जगन्ति धत्स्व। जगन्त्यमेयाद्भुत० जगर्जुर्जहृषुः १२. २५ तं यान्तं दुदुचुः त यायजूकाः तं रत्नदायम् १४. ७ १२. ११