पृष्ठम्:भट्टिकाव्यम्.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भट्टिकाव्यम्

THE POEM BY BHATTI


अथ प्रथमः सर्गः

अभून्नृपो विबुधसखः परन्तपः श्रुतान्वितो दशरथ इत्युदाहृतः ।
गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम् ॥ १ ॥
सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट पितॄनपारीत् सममंस्त बन्धून् ।
व्यजेष्ट षड्वर्गमरंस्त नीतौ सशूलघातं न्यवधीवरींश्च ॥ २ ॥
वसूनि तोयं घनवद्व्यकारीत् सहाsऽसनं गोत्रभिदाऽऽध्यवात्सीत् ।
न त्र्यम्बकादन्यमुपास्थिताऽसौ यशांसि सर्वेषुभृतां निरास्थत् ॥ ३ ॥
पुण्यो महाब्रह्मसमूहजुष्टः सन्तर्पणो नाकसदां वरेण्यः ।
जज्वाल लोकस्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः ॥ ४ ॥


NOW CANTO I

 1. There lived a king, a friend of the wise (or gods), an annoyer to the enemies, conversant with the Vedas, superior by his qualities, known as Dasaratha, whom the Eternal Himself approached as (His) father on the pretext of benefitting the world.

 2. He studied the Vedas, sacrificed to the gods, satisfied the manes, honoured the kinsmen, vanquished the host of the six enemies(vices), took delight in politics and destroyed his foes, cutting them down at their very roots.

 3. He distributed riches just as the cloud scatters water, sat with Indra on (his) throne, worshipped none else than Siva and (by his might) destroyed the reputations of all archers.

 4. Resorted to by groups of eminent brahmins, that excellent and holy king who satiated the gods, shone with ardour