पृष्ठम्:भट्टिकाव्यम्.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकानुक्रमणिका ४२ अजिग्रह प्रजिघ्रपंस्तथैव अजिह्मदत् सः अजीगणद्दश० अज्ञवन्नोत्सहेथाः १५.११ २. ५३ १९. १६ अटाटघमानः अकम्पनस्ततो १४. ८२ अकुध्यदिन्द्रजित् १७. ३२ अकूदिष्ट व्यकारीच १५. ४५ अकृष्टपच्याः ६. ५९ अकोक यिष्ट १५. ११४ अर्धच्चाभ्यधाद् १५. १९ अक्लेश्यमसिना ७. ५८ अक्षारिषुः शाम्भांसि अक्षेमः परिहासोऽयम् ६. १५ अक्ष्णोः पतन्तील० ११. ३६ अतत्वरच्च तान् १५. ६० १५. ८७ ६. ३३ १६. ३ १६. २ २२. ९ अखण्डयमान म १२. १७ ६. ११२ अतस्तम्भदयम् अताच्यस्योत्तमम अतिकायाद्विन अतिकाये हते अतिक्रान्ता त्वया अतिप्रियत्वात अतीते वर्षके अतुल्यमहसा अतुषपीठम् अतुष्यन्नमराः सव अतृणेट् शक्रजित् अतौत्सीद् गदया ७. १८ ५. २९ अगाध त तत अगोपिष्टां पुरीम् १५. ११३ अग्निः प्रमादेन। १२. २४ अग्निचित्सोमसुत् ६. १३१ अग्निष्टोमादि ९. ७९ अग्नीनवरिवस्यंश्च १७५१ अग्न्याहितजनप्रदं ९. १११ अग्रसिष्ट व्यधाविष्ट १५. ६२ १८ ८ १७४७ १७. १५ १५. १७ ७. ५८ अथ क्लमात् अथ जगदुरनीचैः १. २७ अग्र गाव च। ६. १२५ ५. ४० अघानि ताडका १२८७ अथ तमुपगतम्। अथ तीक्ष्णायसैः ५. ३ अथ ददृशुः ५१ अघुरस्ते महा १७६२ अङ्गदेन समं १५. ७७ अङ्गदेनाहसाताम् १५. ११५ अचूर्णयच्च यूपाक्षम् १७. ७९ अच्छेत्तां च महात्मानौ १५. ९१ अथ नयन ० १०. ७१ २. ५५ अथ पुरुजवयोगात् अथ बाणेन जविना ६. १२४ 327