पृष्ठम्:भट्टिकाव्यम्.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XXII ]
325
 

 तूर्याणामथ निःस्वनेन सकलं लोकं समापूरयन्
  विक्रान्तैः करिणां गिरीन्द्रसदशां मां कम्पयन् सर्वतः ।

 सानन्वाधुविलोचनः प्रकृतिभिः सार्ध सहाऽन्तःपुरः
  सम्प्राप्तो भरतः समारुतिरलं न त्र: समं मातृभिः ॥ २९ ॥

अथ ससम्भ्रमपौरजनावृतो भरतपाणिभृतोज्ज्वलचामरः ।
गुरुजनद्विजवन्द्यमिनन्वितः प्रविशति स्म पुरं रघुनन्दनः ॥ ३९ ॥

प्रविधय धृति परां जनानां युवराजं भरतं ततोऽभिषिच्य ।
जघटे तुरगाध्वरेण यष्टुं कृतसम्भारविधिः पतिः प्रजानाम् ॥ ३१ ॥

( अथ काव्यप्रशस्तिः )


इदमधिगतमुक्तिमार्ग चित्रं विवदिषतां वदतां च सन्निबन्धात् ।
जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथास्त्रम् ॥ ३२ ॥


 29. Thereafter, pervading the whole world with the loud blare of the trumpet, causing the earth to quake on all sides by the strides of the monkeys, (by Rama) was reached Bharata along with the mothers accompanied by the ladies of the harem, with the subjects and in the company of Maruti, Bharata whose eyes bore tears of joy and who was amply bowed down (in salutation).

 30. Now, surrounded by the bustling citizen-folk (and) congratulated by the elderly persons, brahmins and bards, Rama over whom a chowrie was held in Bharata's hand, entered the city.

 31. Having inspired the highest contentment among the people, then, having crowned Bharata to the Crown-Prince's office, the Lord of the subjects who had made arrangements for the (necessary) materials, busied himself for performing the Horse-sacrifice.

( Now the Kavyaprasasti )

 32. Striking by (its) ways of expression and well embellished, (when) studied, this (epic) by means of its excellent composition always produces victory for the discoursing and