पृष्ठम्:भट्टिकाव्यम्.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XXII ]
323
 

एवं युवां मम प्रीत्यै कप्तास्थः कपिराक्षसौ !।
गन्तुं प्रयतितासाथे प्रातः सह मया यदि ॥ २१ ॥

उक्तवन्तौ ततो रामं वचः पौलस्त्यवानरौ ।
‘अनुग्रहोऽयं काकुत्स्थ ! गन्तास्वो यत् त्वया सह ॥ २२ ॥

अनुमन्तास्वहे नाऽऽवां भवन्तं विरहं त्वया ।
अपि प्राप्य सुरेन्द्रत्वं किं नु प्रतं त्वयाऽऽपवम् ॥ २३ ॥

ततः कथाभि: समतीत्य दोषामारुह्य संन्येः सह पुष्पकं ते ।
सम्प्रस्थिता वेगवशादगाधं प्रक्षोभयन्तः सलिलं पयोधेः ॥ २४ ॥

सेतुं महेन्द्रं मलयं सविध्यं समाल्यवन्तं गिरिमृष्यमूकम, ।
स दण्डकारण्यवतीं च पम्पां रामः प्रियायाः कथयन् जगाम ॥ २५ ॥


separation and by you two the distress arising out of separation will thus not be experienced.

 21. Oh Monkey and Demon, if you will exert in the morning to go along with me, you two will thus prepare for my delight.

 22. Thereafter Vibhisana and the Monkey (Sugriva) addressed (these) words to Rama, This, Oh Rama, (is) a favour that we two shall go with you.

 23. We two shall not consent to impending separation from you, even on acquiring the status of the Lord of the gods. What then of a position bestowed by you."

 24. After having passed the night, they, along with army having mounted the Puspaka, took off, agitating the unfathomable waters of the ocean under the impact of (their) speed.

 25. Rama travelled, explaining to Sita about the bridge (over the sea), the Mahendra (mountain), the Malaya along with the Vindhya, and the Rsyamuka mountain along with the Malyavan, and the Pampa lake together with the Dandaka forest :