पृष्ठम्:भट्टिकाव्यम्.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
322
[ BHATTIKAVYA
 

प्रख्यातासि हतं शत्रुमभिषिक्तं विभीषणम् ।
सुग्रीवं चाऽजतं मित्रं सर्वाश्चाऽऽगामुकान् व्रतम् ॥ १५ ॥

गन्तारः परमां प्रति पौराः श्रुत्वा वचस्तव ।
स्वै तत् सम्मुखोनश्च समेता भरतो ध्रुवम् ॥ १६ ॥

गते त्वयि पयाऽऽनेन वयमप्यंहितास्महे ।
लब्धाऽहं धत प्राप्ते भूयो भवति सम्मुखे” ॥ १७ ॥

गते तस्मिन् गृहीताऽर्थं रामः सुग्रीवराक्षसौ ।
उक्तवान् ‘धोऽभिगन्तास्थो युवां सह मया पुरम, ॥ १८ ॥

द्रष्टस्थस्तत्र तिस्त्रो मे मातुस् -स्तुष्टान्तरात्मनः ।
अस्यन्तीनं सखित्वं च प्राप्तास्थो भरताश्रयम् ॥ १९ ॥

नैवं विरहदुःखेन वयं व्याघनितास्महे ।
अमोऽनुभाविता नैवं भवद्भयां च वियोगजः ॥ २० ॥

 15 . You will report about the slain enemy, coronated Vibhisana and befriended Sugriva -all (of whom are) about to arrive (there) soon.

 16. 'on hearing your statement, the citizens will attain great delight and, on knowing this, Bharata will surely come out to meet (welcome) you.

 17 . "You having gone by this route, we too shall proceed. I shall acquire satisfaction when you will again arrive facing (me)."

 18. He, who had comprehended the substance (of the message) having been gone, Rama said to Sugriva and the demon, "Tomorrow you two will go with me to (my) city.

 19. ‘‘There, you two will see my three mothers whose inner souls are satisfied and will acquire the far-reaching friendship entertained by Bharata.

 20. ‘‘Thus we shall not be struck by the agony of