पृष्ठम्:भट्टिकाव्यम्.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
320
[ BHATTIKAVYA
 

प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यवं न ते ।
लताः स्तबकशालिग्यो । मधुलेहिकुलाकुलाः ॥ ५ ॥

द्रष्टासि प्रतिमानारात् सखिभि: सह सेविताम् ।
सपक्षपातं किङिकन्धां पूर्वं क्रीडां स्मरन् मुहुः ॥ ६ ॥

त्वया सन्दशितारौ ते माल्यवद् दण्डकावने ।
उपतुतश्चिरं द्वन्द्वैर् ययोः क्लिशितवानहम् ॥ ७ ॥

आप्तारौ भवता रम्यावाश्रमौ हरिणाकुल ।
पयोदकद्विजाकीण सुतीक्ष्णशरभङ्गयोः ॥ ८ ॥

अतिक्रान्ता । त्वया रम्यं दुःखमन्त्रैस्तपोवनम् ।
पवित्रचित्रकूटेऽग्नौ त्वं स्थतासि कुतूहलात् ॥ ९ ॥


 5. "On the Vindhya (mountain) the very slender and delicate creepers, shining with flower bunches and crowded with throngs of bees, will not bear your speed.

 6. Repeatedly remembering (your) former sports, you, who are full of delight, will observe lovingly, from near , Kiskindha.

 7. By you will be seen , those two, the Malyavan (mountain) and the Dandaka forest where, overpowered by the pairs (of opposites, viz., pleasure and pain etc.), I suffered pangs for long.

 8. "By you will be reached the two charming hermitages, of Sutikspa and Sarabhaiga--crowded with deer and full of holy water and brahmins.

 9. "By you, the penancegrove of Atri shall be by-passed sorrowfully, (but) you will, out of curiosity, halt on the sacred Citrakuta mountain."