पृष्ठम्:भट्टिकाव्यम्.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वाविंशः सर्गः

ततो रामो हनूमन्तमुक्तवान् हृष्टमानसम् ।
‘‘प्रयोध्यां श्वः प्रयातासि कपे ! भरतपालिताम् ॥ १ ॥

गाधितासे नभो भूयः स्फटन्मेघघटावलि ।
ईक्षितासेऽम्भसां पत्युः पयः शिशिरशीकरम् ॥ २ ॥

सेवितासे प्लवङ्ग ! त्वं महेन्द्राद्भरधिस्यकाः ।
व्युत्क्रान्तवर्मनो भानोः सहज्योत्स्नाकुमुद्धती: ॥ ३ ॥

चन्दनद्रुमसंच्छन्ना निराकृतहिमश्रथाः ।
दशतारस्त्वया ताश्च मलयोपत्यकाः शुभाः ॥ ४ ॥


NOW CANTO XXII

 1. Then Rama spoke to Hanuman whose mind was delighted :, Oh monkey, tomorrow you will proceed to Ayodhya, governed by Bharata.

 2. Once again, you will plunge into the sky with its rows of clouds parted, will see the water of the Lord of waters (Ocean) having cool spray.

 3. "Oh monkey, you will enjoy the tablelands possessed of moonlight and moon-lotus plants of the Mahendra mountain which has transgressed the path of the sun.

 4. "And by you will be beheld those beautiful lowlands of the Malaya (mountain), that are veiled under sandal trees and have sighted the moon.

319