पृष्ठम्:भट्टिकाव्यम्.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XXI ]
315
 

यावज्जीवमशोचियो नाऽहास्यश्चेदिवं तमः ।
भानुरप्यपतिष्यत् , क्ष्मामक्षोभियत चेदियम् ॥ ६ ॥

समपरस्यत राजेन्द्र ! स्त्रैणं यद्यत्र चापलम् ।
लोकपाला इहाऽऽयास्यंस्ततो नाऽमी कलिद्रुहः ॥ ७ ॥

आश्चर्यं यच्च यत्र स्त्री कृच्छेऽवरस्येन् मते तव ।
वासवस्य विनष्टाय कि किसलप्स्यथाः फलन ॥ ८ ॥

यत्र यच्चाऽमरिष्यत स्त्री सध्वसद् दोषव्रजत ।
तबसूयारते लोके तस्य वाच्यास्पदं मृषा ॥ ९ ॥

अमंस्यत भवान् यद्वत् सथैव च पिता तव ।
नाऽऽगमिष्यद् विमानस्थः साक्षाद् दशरथो नृपः ॥ १० ॥

नाऽकस्य सन्निध स्थाणुः शूली वृषभवाहनः ।
अन्वभाविष्यतऽन्येव मैथिली चेत् पतिव्रता ॥ ११ ॥


 6. If you would not discard this illusion, you would repent as long as there is life (in you). If this one were agitated, even the Sun would fall down on the earth.

 7. If rashness, natural to womanhood, had occurred here (in Sita), then the protectors of the worlds who hate sin would not have come here.

 8. "Oh wonder, what and where ? If a woman, on your consent would abide in torment, Oh, what fruit would you acquire, if she be destroyed due to fear ?

 9. ‘‘What and where ? If a woman devoid of vice (crime) would die through fear, it would wrongly be an object of censure in (this) world addicted to envy.

 10. And if your father had thought just as you (did), (he) King Dasaratha would not have come here in person, seated in a plane.

 11. ‘The trident-bearing Sthanu (Siva) who has a bull