पृष्ठम्:भट्टिकाव्यम्.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ एकवशः सर्गः

समुत्क्षिप्य ततो वह्निमैथिलीं राममुक्तवान् ।
‘‘कापुरस्थ ! दयितां साध्वीं त्वमाशङ्घ्यिथाः कथम् ॥ १ ॥

नाऽभविष्यबियं शुद्ध यद्यपास्यमहं ततः ।
न चैनां पक्षपातो मे धर्मादन्यत्र राघव ! ॥ २ ॥

अपि तत्र रिपुः सीतां नाऽर्थयिष्यवदुर्मतिः ।
क्रूरं जास्ववदिछपच्च जावस्तोष्यचिट्ठयं स्वकाम् ॥ ३ ॥

सङ्कल्पं नाऽकरिष्यच्च तत्रेयं शुद्धमानसः।
सस्याऽमर्षमवाप्स्यस्स्वं रामः सीतानिबन्धनम् ॥ ४ ॥

स्थयाऽऽद्रक्ष्यत कि नाऽस्याः शीलं संवसता चिरम् ।
अवशध्यन्त वा चेष्टः कालेन बहुना न किम् ॥ ५ ॥


 1. Thereafter, having lifted up the Mithila princess, God Fire spoke to Rama (these) words : "Oh Rama, how did you suspect (your) chaste, beloved (wife) ?

 2. ‘I would certainly not have protected her if she were not pure; I have no partiality towards anything else than Dharma (righteousness).

 3. Had the enemy not been evil-minded, he would not once have solicited Sita, spoken wickedly and praised his own riches.

 4. And, this pure-minded one never entertained a desire therein (for him). (I cannot understand how) you, Rama, attained a true wrath upon Sita.

 5. Living together for long, was her character not observed, or were her activities not watched for a long time by you ?

314