पृष्ठम्:भट्टिकाव्यम्.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XX ]
313
 

चितां कुरु च सौमित्रे ! व्यसनस्याऽस्य भेषजम् ।
रामस्त6य मे वाऽऽद्य पापां तृष्णातु चाऽनलः ॥ ३४ ॥

राघवस्य मतेनऽथ लक्ष्मणेनाऽऽचितां चिताम् ।
दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रणविता वचः ॥ ३५ ॥

"प्रधपाणि वपुर्वक रामsहं शङ्किता त्वया ।
सर्वे विदस्तु शृण्वन्तु भवन्तः सप्लवङ्गमाः ॥ ३६ ॥

 मां दुष्टां ज्वलितवपुः प्लुषाण बहू !
  संरक्ष क्षतमलिनां सुहृद् यथा वा ।

 एषऽहं क्रतुषु वसोर्यथाऽऽज्यधारा
  व प्राप्तां विधिवदुदीर्णदीप्तिमालम्’। ३७ ॥

इति भट्टिकाव्ये सीत।प्रत्याख्यानं नाम विंशतितमः सर्गः ।।

( तिङन्तकाण्डे लोड्विलासः सप्तमः परिच्छेदः ।)


 34. And Oh Laksmana, prepare a burning pyre, the antidote of this censure; let either Rama be satisfied with me today or may the fire burn (me) out, the sinner."

 35. Then after seeing the burning pyre arranged by Laksmana with the consent of Rama, Sita, having gone round Rama from the right, addressed a declaration to Rama :

 36. Oh Rama, suspected by you, I sacrifice my body in the fire. May you all, including the monkeys , understand and listen.

 37. Oh Fire of a blazing form, burn me out, (if I be) violated (Sullied); otherwise protect (me) like a friend (who is) disproved (to be) impure. Here, like the stream (trickle) of ghee for Vasu, have I, according to the prescribed rites, come to you who have shot out a garland of flames. ”

Here ends canto xx of Bhattikavya named

THE REPUDIATION OF SITE

( Party of the Tiianta-kand being the exemplification of lot )