पृष्ठम्:भट्टिकाव्यम्.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ विंशः सर्गः

समुपेत्य ततः सीतामुक्तवान् पवनात्मजः ।
‘दिष्टया वर्धस्व वैदेहि ! हतस्त्रैलोक्यकण्टकः ॥ १ ॥

अनुजानीहि हन्यन्तां मयैताः क्षुद्रमानसाः।
रक्षिकास्तव राक्षस्यो गृहाणेतासु मत्सरम् ॥ २ ॥

तृणहनि दुराचारा घोररूपाशयक्रिय। ।
हिं हुत्र भवतु ते बुद्धिरेतासु कुरु निष्टुरम् ॥ ३ ॥

पश्चिमं करवामैतत्प्रियं देवि ! वयं तव ।
ततः प्रोक्तवती सीता वानर करुणशया ॥ ४ ॥


NOW CANTO XX

 1. Then having approached Sita, Maruti said, "Oh Videha Princess, may you prosper by good fortune. The thorn of the three worlds (Ravana) is slain.

 2. "Permit me ; let these meanminded demonessess, your guards, be killed by me ; entertain anger towards these.

 3. I would kill (these guards) whose behaviour is evil and whose forms, intentions and actions are dreadful ; let your intention be harmful to these ; act mercilessly.

 4. "Let us do this final (deed) pleasurable to you." Then Sita, whose heart was compassionate, spoke to the monkey thus:

307