पृष्ठम्:भट्टिकाव्यम्.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XIX ]
305
 

ततः स गतवान् कर्तुं भ्रातुरग्निजलक्रियाम् ।
प्रोक्तवान् कृतकर्तव्यं वचो रामोऽथ राक्षसम् ॥ २२ ॥

अम्भांसि रुक्मकुम्भेन सिञ्चन् मूध्नि समाधिमान् ।
"वं राजा रक्षसां लक्षमवेक्षेथा विभीषण ! ॥ २३ ॥

क्रुद्धाननुनयेः सम्यग् धनैलुब्धानुपार्जयेः ।
मानिनो मानयेः काले त्रस्तान् पौलस्त्य ! सान्त्वयेः ॥ २४ ॥

इच्छा से परमाऽऽनन्देः कथं त्वं वृत्रशत्रुवत् ।
इच्छेद्धि सुह्वं सर्वां वृद्धिसंस्थं यतः सुहृत् ॥ २५ ॥

वधषीष्ठ: स्वजतेषु वध्यास्वं रिपुसंहतीः ।
भूयास्त्वं गुणिनां मान्यस्तेषां स्थेया व्यवस्थितौ ॥ २६ ॥

धेयास्त्वं सुहृदां प्रति वन्विषीष्ठा बिवौकसः ।
सोमं पेयाश्च हेयाश्च हिंस्रा हानिकरी: क्रियाः ॥ २७ ॥


 22 Thereupon, he proceeded to perform the cremation of and give water-offerings to (his) brother. Then Rama addressed (him) who had done his duty, these words, as he (Rama).

 23. —sprinkled waters on his (Vibhisapa's) head with golden pitchers: "Possessed of concentration, you, Oh Vibhisana, the king of the demons, should look after (protect) Lanka.

 24. You may, Oh Vibhisapa, pacify properly the enraged, win over the avaricious with riches, honour the proud at the proper time (and) console the distressed.

 25. How would you rejoice Like Indra, (that) is my highest desire; for, every friend will wish (his) friend to remain steady in prosperity.

 26 . May you rise higher among your own kith and kin ; may you kill hosts of demons; may you become respectable (adorable) to the virtuous and abide by their arrangements (rulings).

 27. May you sustain the delight of (your) friends,

Bhaji=20