पृष्ठम्:भट्टिकाव्यम्.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XVII ]
291
 

राक्षसोऽतर्जयत् सूतं पुनश्चाऽढौकयद् रथम् ।
निरास्येतामुभो बाणानुभौ धुर्यानविध्यताम् ॥ १०३ ॥

उभावकृन्ततां केतूनव्यथेतामुभौ न तौ ।
प्रवीष्येतामुभौ, धृष्णू प्रायुञ्जातां च नैपुणम् ॥ १०४ ॥

उभौ मायां व्यतायेतां वीरो नाऽधाम्यतामुभौ ।
मण्डलानि विचित्राणि क्षिप्रमाक्रमतामुभो ॥ १०५ ॥

न चोभावप्यलक्ष्येतां यन्तारावहतामुभौ ।
स्यन्दनौ। समपृच्येताम् उभयोर्लप्तवाजिनौ ॥ १०६ ॥

ततो मायाम् अयान्मूध्न राक्षसोऽप्रथयन् रणे ।
रामेणैकशतं तेषां प्रावृश्च्यत शिलीमुखैः ॥ १०७ ॥

समझनन्नुदन्वन्तः प्राकम्पन्त महीभृतः ।
सन्त्रासमबिभः शकः प्रयच्च, क्षुभिता क्षितिः ॥ १०८ ॥


 103. The demon scolded the charioteer and got his chariot taken again (back to the battle-field). Both discharged arrows; both wounded the horses (of each other).

 104. Both cut off (each other’s) flags ; both of those were not pained; both the daring ones brightened up and employed (all their) skill.

 105. Both spread a phantasmagoria ; both the warriors did not tire; both quickly made various circular movements.

 106. And both of them were not seen (i.e., disappeared from view), and both struck the charioteers. The chariots, with resplendent horses, of both of them, contacted each other.

 107. Then the demon spread around illusory heads in the battle ; a hundred of them were severed by Rama with arrows.

 108. The seas got agitated; mountains quaked; Indra entertained fear and got excited; the earth stirred.