पृष्ठम्:भट्टिकाव्यम्.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XVII ]
289
 

तामापतन्तीं सौमित्रिस्त्रिधाऽकृन्तच्छिलीमुखैः ।
अशब्दायन्त पश्यन्तस्तत क्रुद्धो निशाचरः ॥ ९१ ॥

अष्टघण्टां महाशक्तिमुदयच्छन् महत्तराम् ।
रामानुजं तयाऽऽविध्यत् स महीं व्यसुराश्रयत् ॥ ९२ ॥

राघवस्याऽभृशायन्त सायकास् , तेरुपद्रतः ।
ततस्तूर्णं दशग्रीवो रणक्षमां पर्यशेषयत् ॥ ९३ ॥

सस्फरस्योदकर्म च सौमित्तेः शक्तिमप्रजः ।
असिञ्चदोषधीस्ता यः समानीत हनूमता ॥ ९४ ॥

उवजीवत् सुमित्राभूर् भ्राताऽऽश्लिष्यत् तमायतम् ।
सम्यङ् मूर्धन्युपाशिद्धव् अपृच्छच्च निरामयम् ॥ ९५ ॥

ततः प्रोदसहन् सर्वे योद्धुमभ्यद्रवत् परान् ।
अकृच्छायत च प्राप्तो रथेनाऽन्येन रावणः ॥ ९६ ॥


 91. Laksmana split with arrows that oncoming (missile) into three ; the onlookers yelled; thereupon the enraged demon-

 92. --picked up a bigger and mightier missile which had eight bells (and), with it, he struck Rama's younger brother, (at which) he (Laksmana) fell breathless on the ground.

 93. Rama's arrows gained speed ; battered by them Ravana vacated (left alone) the battlefield in a trice.

 94. And, the elder brother pulled out the missile from Laksmana who had (still a throbbing, (and) sprinkled the (juice of the medicinal herbs that were fetched by Hanuman.

 95. The son of Sumitra revived; the brother embraced him for long, smelt (him) properly on the head and inquired about the removal of his agony.

 96. Then all were enthused to fight. Ravana, who had come in another chariot, assaulted the enemies and proceeded to (inflict) misery.

Bhatti-19