पृष्ठम्:भट्टिकाव्यम्.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
288
[ BHATTIKAVYA
 

व्योम प्राचिनुतां बाणैः क्ष्मामक्ष्मापयतां गतैः।
अभिन्तां तृणं मन्योन्यं शिक्षाश्चाऽतनुतां मुहुः ॥ ८५ ॥

समाधसऽऽसुरं शस्त्रे राक्षसः क्रूरविक्रमः ।
तवक्षरन् महासर्पन् व्याघ्रीसंहांश्च भीषणान् ॥ ८६ ॥

यषेधत् । पावकास्त्रेण रामस्तव राक्षसस्ततः ।
अवध्यद् रौद्रमत्युग्रं मुसलाद्यगलत् ततः ॥ ८७ ॥

गान्धर्वेण स्यविध्यत् तत् क्षितीन्द्रोऽथ नराशनः ।
सर्वमर्मसु का पुत्स्थमस्मत् तीक्ष्णैः शिलीमुखैः ॥ ८८ ॥

ततस्त्रिशिरसं तस्य प्रावृश्चल्लक्ष्मणो ध्वजम् ।
अमथ्नात् सारथ चाऽऽशु भूरिभिश्चाऽतुदच्छरैः ॥ ८९ ॥

अश्वान् विभीषणोऽतुभ्नात् स्यन्दनं चाऽक्षिणोद् द्रुतम् ।
नाऽक्षुभ्नाद् राक्षसोभ्रातुः शक्त चोवबृहद् गुरुम् ॥ ९० ॥


 85. (The two) covered the sky with arrows, made the earth tremble by (their) movements , injured each other speedily and repeatedly spread out (exhibited) (their) instruction (in fighting).

 86. The demon of cruel valour aimed the Asura missile; it emitted huge serpents and fierce tigers and lions.

 87. Rama despelled it with the Fire missile ; then the demon deployed the extremely terrific Raudra missile ; therefrom fell down maces and other weapons.

 88. The King counter-struck it with the Gandharva missile. Then the cannibals overspread Rama on all his vitals with sharp arrows.

 89. Thereafter, Laksmana cut off his three-pronged banner and speedily crushed down (his) charioteer and perforated (him) with a multitude of arrows.

 90. Vibhisana killed (his) horses and speedily smashed (his) chariot. The demon was not agitated and lifted up a heavy missile against (his) brother.