पृष्ठम्:भट्टिकाव्यम्.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
284
[ BHATTIKAVYA
 

ततोऽहिद्विषनिरालोके स्वेभ्योऽन्येभ्यश्च राक्षसाः ।
अद्विषन् वानराश्चैव वानरेभ्योऽपि निर्दयाः ॥ ६१ ॥

अधुरंस्ते महाघोरमश्च्योतवथ शोणितम् ।
समपद्यत । रक्तेन समन्तात् तेन कर्दमः ॥ ६२ ॥

गम्भीराः प्रावहन् नद्यः समजायन्त च हव: ।
वृद्धं च तद्रजोऽशाम्यत् समवेद्यन्त च द्विषः ॥ ६३ ॥

ततोऽचित्तीयताऽस्त्रौघेर् धनुश्चाऽश्रुनयन् महत् ।
रामः समीहितं तस्य नाऽचेतन् स्वे न चाऽपरे ॥ ६४ ॥

छिनानैक्षन्त भिन्नांश्च समन्ताव् रामसायकैः ।
भृष्टं हाहेति चाऽश्रुण्वन् न च रामं न्यरूपयन् ॥ ६५ ॥

अभिनच्छत्रुसंघातान् प्रभुण वाजिकुञ्जरम् ।
अपिनट् च रथाऽनीकं न चाऽज्ञायत संचरन् ॥ ६६ ॥


 61. Then, in the absence of light, the demons got wild with their own and other's (soldiers). And the merciless monkeys got inimical with the monkeys too.

 62. They thundered very dreadfully; then blood oozed out ; on account of that blood slush got formed all around.

 63. Deep rivers flowed forth and deep lakes were created; and that swollen dust settled down and the enemies were recognised all around.

 64. Then Rama worked wonders with streams of missiles and waved (his) huge bow; neither his own (followers) nor those of the enemy understood his intention.

 65. They did not see (the demons) injured and battered all around by Rama's arrows ; and they heard (their) cry Ah ! Alas !' (but) did not perceive Rama.

 66. He smashed crowds of enemies, pulverised elephants and horses, and pounded the chariot array , (but) was not apprehended raging around,