पृष्ठम्:भट्टिकाव्यम्.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XVII ]
283
 

अपूरयन् नमः शब्दो बलसंवर्त संभवः ।
अपूर्यत च दिग्भागास्तुमुलैस्तूर्यनिस्वनैः ॥ ५६ ॥

असं द्वारेष संघट्रो रथाश्वद्विपरक्षसाम् ।
सुमहाननिमित्तैश्च समभूयत भीषणैः ॥ ५७ ॥

कपयोऽबिभयस्तस्मिन्नभजंश्च महाद्रुमान् ।
प्रोवखायन् गिरस्तूर्णमगृह्णंश्च महशिलाः ॥ ५८ ॥

ततः समभवद् युद्ध प्राहरन् कपिराक्षसः ।
अन्योन्येनाऽभ्यभूयस्त विमर्दम सहन्त च ॥ ५९ ॥

प्रावर्धत रजो भौमं तद् व्याश्नुत दिशो दश ।
पराक्रमीयविवेकं च प्रामुष्णात् कपिरक्षसाम् ॥ ६० ॥


 56. The din arising from the bustle of the forces filled the firmanent and the space of the quarters was pervaded by the tumultous peals of trumpets.

 57. There was , at the gates , a very great upsurage of chariots, horses, elephants and demons: and dreadful evil omens occurred.

 58. At that, the monkeys got frightened, and tore off big trees, hurriedly dug up mountains and picked up huge boulders.

 59. Then ensued a battle; monkeys and demons struck (each other) ; they were overpowered by one another and with stood (each other's) strokes.

 60. Dust from the ground rose up higher and higher ; it pervaded the ten quarters and robbed the monkeys and the demons of the discrimination between one's own and the enemy's (soldiers).