पृष्ठम्:भट्टिकाव्यम्.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
282
[ BHATTIKAVYA
 

आस्फयताऽस्य वीरत्वममर्षश्चाप्यतायत ।
रावणस्य ततः सैन्यं समस्तमयुयुत्सयत् ॥ ५० ॥

अग्नीनवरिवस्यंश्च तेऽनमस्यंश्च शङ्करम् ।
द्विजनप्रीणयन् शास्त्रं यातुधाना भवद्भियः ॥ ५१ ॥

परितः पर्यवाद् वायुराज्यगन्धिर्मनोरमः ।
अश्रयत। सपुण्याहः स्वस्तिघोष : समुच्चरन् ॥ ५२ ॥

योद्धारोऽबिभरुः शान्त्यै साक्षतं वारि मूर्धभिः ।
रत्नानि चाऽवदुर्गाश्च समवाञ्छस्नथाऽऽशिषः ॥ ५३ ॥

प्रविवंश्चन्वनेः शुभ्रविचित्रं समवस्त्रयन् ।
अधारयन् स्रजः कान्ता वर्म चाऽन्येऽवधुद्रुतम् ॥ ५४ ॥

समक्ष्णुवत शस्त्राणि प्रमृजन् खड्गसंहतीः ।
गजादीनि समारोहन् प्रातिष्ठन्ताऽथ सत्वराः ॥ ५५ ॥


 50. Ravana's valour swelled up and anger expanded; then he made his whole army wish for fighting.

 51. Those demons in whom fear was being born, attended (respectfully) to the Fire and bowed to Sankara, and pleased the brahmins for pacification (of evil).

 52. All around blew a breeze smelling ghee and delightful to the mind; the rising recital of "Be it well (syasti)” along with May the day be auspicious" was heard.

 53. For pacification (of evil), the warriors carried, on their heads, water with unbroken (rice grains) ; they gave away jewels and cattle, and then ardently wished for blessings.

 54. They smeared themselves with white sandal (paste), donned multicoloured dresses, put on charming garlands and quickly put on armour.

 55. (They) sharpened the weapons, polished the bulk of swords, mounted elephants and other (mounts) and set out in baste.